SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ तद्धित प्र० न्तादपि तद्वितान्तरम्" आणिल्लियं । वा० ( द्वाच् चलौ वा वाच्यौ ) छैन्, छलं ॥ महादालयल-ल्लियाः ॥४६॥ सेठियाग्रन्थमाला ( ८४) महशब्दात्स्वार्थे द्यालय-ल-लिय-प्रत्ययाः स्युः । महौल ओ, महलो, महलुओ, महलगो, महल्लियो || पोतादुल्लः || २|४|१०|| पोत्तशब्दात्स्वार्थे उल्लप्रत्ययः स्यात् । पोतुलओ ॥ बद्धमुक्कयोरिले ||२|४|१२ ॥ अनयोरिलप्रत्यये टिलोपो न स्यात् । बद्धेल्लगो । मुक्के लगो ॥ लोभादिभ्यस्ता ||२|४|१३॥ प्रथमान्तसमर्थेभ्यो लोभादिभ्यः स्वार्थे त्ताप्रत्ययः स्यात् । गँवेसणत्ता ॥ तयोर्यस्तः ॥ २|४|१४॥ त्ताप्रत्ययस्य तकारयोर्यकारादेशो बहुलं स्यात् । लोभया । सीलेया । लीणया । अणुकंपणया । गवेसणया । दुक्खगया । लिंपणया । पिहृणया ॥ १ आनीतकम् । २ षट्कम् । ३ महत्कः । ४ पौत्रकः । ५ बद्धकः । ६ मुक्तक: । ७ गवेषणिका ।८ लोभकः । ६ शीलकम् । १० लीनकम् । ११ अनुकम्पनकम् । १२ दुःखनकन् । १३ लिम्पनकम् । १४ पिनकम् ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy