________________
तद्धित प्र०
न्तादपि तद्वितान्तरम्" आणिल्लियं । वा० ( द्वाच् चलौ वा वाच्यौ ) छैन्, छलं ॥
महादालयल-ल्लियाः ॥४६॥
सेठियाग्रन्थमाला
( ८४)
महशब्दात्स्वार्थे द्यालय-ल-लिय-प्रत्ययाः स्युः । महौल ओ, महलो, महलुओ, महलगो, महल्लियो || पोतादुल्लः || २|४|१०||
पोत्तशब्दात्स्वार्थे उल्लप्रत्ययः स्यात् । पोतुलओ ॥ बद्धमुक्कयोरिले ||२|४|१२ ॥
अनयोरिलप्रत्यये टिलोपो न स्यात् । बद्धेल्लगो । मुक्के
लगो ॥
लोभादिभ्यस्ता ||२|४|१३॥
प्रथमान्तसमर्थेभ्यो लोभादिभ्यः स्वार्थे त्ताप्रत्ययः स्यात् । गँवेसणत्ता ॥
तयोर्यस्तः ॥ २|४|१४॥
त्ताप्रत्ययस्य तकारयोर्यकारादेशो बहुलं स्यात् । लोभया । सीलेया । लीणया । अणुकंपणया । गवेसणया । दुक्खगया । लिंपणया । पिहृणया ॥
१ आनीतकम् । २ षट्कम् । ३ महत्कः । ४ पौत्रकः । ५ बद्धकः । ६ मुक्तक: । ७ गवेषणिका ।८ लोभकः । ६ शीलकम् । १० लीनकम् । ११ अनुकम्पनकम् । १२ दुःखनकन् । १३ लिम्पनकम् । १४ पिनकम् ॥
Aho! Shrutgyanam