SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (८३) तद्धित प्र० ~~~~~~~~~~ सह समस्यन्ते गिण्हादिधातूनामनुप्रयोगे । “विजय तकर... जीवग्गाहं गिण्हन्ति' जीवन्तं गृह्णन्तीत्यर्थः । “अन्तगमणं गमिस्सामि” नाया० १-१५। अन्तं गमिष्यामीत्यर्थः ॥ ॥ इति बहुव्रीहिसमासप्रकरणम् ॥ ॥ इति समासप्रकरणम् ॥ अथ तडितप्रकरणम् ॥ तद्धिताः ॥२॥४॥१॥ वक्ष्यमाणाः प्रत्ययास्तद्धितसञ्ज्ञाः स्युः ॥ अदणिकेकणिज्जेजणियेयणिमल्लकमेत्ताः॥४॥२॥ अत् अण् इक इकण इज्ज इजण् इयइयण इम इल्ल क मेत्त, इत्येते प्रत्यया वक्ष्यमाणेष्वर्थेषु यथाप्रयोगं स्युः॥ तद्वितेषु स्वराया डितः ॥२॥४॥३॥ तद्धितेषु स्वराद्याः प्रत्यया डिद्वद्भवन्ति। बाहुलकात् तंडुलेज़, तंडुलिजं । गंगेयो। भाइणिज्जो, भाइणेजो ॥ ___ स्वार्थे प्रथमायाः ॥२४॥४॥ प्रथमान्तसमर्थान्नानःस्वार्थ उक्तप्रत्ययाः स्युः। अचन्तियं। जायमेतं, जायमित्तं । णियडिल्लया। उत्तरिल्लं । "तद्धिता १ विजयं तस्करं ... जीवग्राहं गृह्णन्ति । नाया०२-३६ । २ तन्दुलीयम् । ३गाङ्गेयः । ४ भागिनेयः । ५ आत्यन्तिकम् । ६ जातमात्रम् । ७निकृतिमत्ता । ८ औत्तरेयं ।। Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy