________________
सेठियाग्रन्थमाला
(८२)
तद्धित प्र.
उरसुह-मज्झानां तृतीयार्थे च ॥२॥३॥४६॥
उर-सुह-मज्झशब्दानां तृतीयार्थे चकारादाभीक्ष्ण्यादौ च द्योत्ये द्वित्वं स्यात् । उरंउरेणं । मुंहसुहेण । मज्झमज्झेण॥
मासस्य नैरन्तये ॥२॥३॥४७॥ मासशब्दस्य नैरन्तर्ये द्योत्ये द्वित्वं स्यात् ।मासेमासेणं ॥
दवदवात्स्सः ॥२॥३॥४८॥ अस्मात्स्सो वा स्यात् । दवेवस्स । दवदवं ॥
दिसिपरयोरोत् ॥२॥३॥४९॥ अनयोईिरुक्तौ आदेरोकारान्तादेशः स्यात् । दिसोदिसिं। पैरोप्परं ।।
अण्णस्य वा ।२।३।५०॥ आदेरण्णश्ब्दस्यौकारान्तादेशो वा स्याद्विरुक्तौ । अपणोष्णं । अन्नमन्नं ॥
कोडेरात् ॥२॥३॥५१॥ द्विरुक्तौ पूर्वस्य कोडिशब्दस्याकारान्तादेशः स्यात् । कोडॉकोडी ॥ जीवादयो ग्गाहादिभिर्गिण्हादीनामनुप्रयोगे॥२॥३॥४२॥
द्वितीयान्ता जीवादशब्दा गाहादिप्रकृतिकैईितीयान्तैः
१ उरउरसा । २ सुखसखेन । ३ नमध्येन। ४ मासमासेन । ५ द्रुतद्वतम् । ६ दिग्निम् । ७परस्परम् । ८ अन्योऽन्यम् । कोटि कोटिः ॥
Aho ! Shrutgyanam