________________
जैन सिद्धान्तकौमुदी
( ८१ )
बहुव्रीहिसमास प०
अडे हस्य डो यालयालीसयोः ॥११४/७
प्रदृशब्द्स्य दृस्य डः स्याद् याले मालीसे च परे । ड घालं । अडयालीसं ॥
एकस्योणे अउणः समुदितस्य || १ | ४|७३ ||
एकशब्दस्यानशब्देन समासे समुदिताउगा इत्यादेशो वा स्यात् । अउँणवीस, एग्णवीर्स, एकूणवीसं । अँउपत्तीसं । उपन्नं ॥
आभीक्ष्ण्यवीप्सयोर्द्विः || २|३|४३||
भीक्ष्णये वीप्सायां च द्योत्ये नानो द्वित्वं स्यात् । उदिओदिए । गच्छादीनां पूर्वस्य दीघों द्वितीयस्यैर्वहुलम् ||२|३|४४ ॥ गच्छादीनां द्वित्वे पूर्वपदस्यान्त्यस्य दीर्घो द्वितीयपदस्येकारो ऽन्तादेशश्च बहुलं स्तः । गच्छागच्छ । गुम्मागुमि । खंडाखंडि ||
दण्डादीनामतिशयेऽनुस्वारश्च ॥२३॥४५॥
दण्डादिशब्दानामतिशये योत्ये द्वित्वं पूर्वस्यानुस्वारान्तागमश्च प्रायेण भवति । दंडदण्डेण । दशमंवामे । ओवं जीवेणं । कथक्कं । दवदवं ॥
१ अष्टचत्वारिंशत् । २ एकोनविंशतिः । ३ एकोनत्रिंशत् । ४ एकोनपञ्चाशत् ५ उदितोदितः । ६ गच्छागच्छ । ७ गुल्मागुल्मि | खण्डखण्ड || ६ दण्डदण्डेन । १० वामवामेन । १९ जीवजीवेन | १२ थक्कथक्कम (स्थितस्थितम्) | १३ द्रुतंद्रुतम् ॥
Aho! Shrutgyanam