SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (८०) बहुव्रीहिसमास प्र. सहेवः ॥१।४।६३॥ उत्तरपदस्य सटिशब्दस्यादेवकारो वा स्यात् । छावडिं, छासडिं। छायालीसं अट्ठावण्णं । अट्ठावयं॥ छस्य सोर्दसे ॥१४॥६॥ छशब्दस्य सो इत्यादेशः स्यादसशब्दे परे । सोलस । छलसीइं॥ सत्तस्य वीसादौ ॥११४६८॥ पूर्वपदस्य सत्तशब्दस्य दीर्घोऽन्तादेशः स्याद्वीसादौ परे। सत्तावीसं । सत्तावन्नं ॥ सीर्याले ॥१॥४॥६६॥ सत्तशब्दस्य सो इत्यादेशः स्याद् यालशब्दे परे । सीयालं, सीयालीसं॥ दसस्य रलौ ॥११४७०॥ उत्तरपदस्य दसशब्दस्यादेर्दकारस्य रेफो लकारश्च स्यात् ।। - अहात्सस्य ॥११४७१॥ अदृशब्दात्परस्य दसशब्दस्य सकारस्य लोपोवा स्यात् । अटार । अट्ठारस॥ १ पटषष्टिः । २ षट्चत्वारिंशत् । ३ अष्टपञ्चाशत् । ४ अष्टापदं, अर्थपदम् । ५ षोडश । ६ षडशीतिः । ७ सप्तविंशतिः । ८ सप्तपञ्चाशत् । ६ सप्तचत्वारिंशत् । १० अष्टादश ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy