SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जैमसिद्धान्तकौमुदी बहुव्रीहिसमास प्र० कोणं । चाउद्दसी ॥ चोः सङ्ख्यावाचके ॥१॥३५८ ॥ चतुशब्दस्य चो इत्यादेशः स्यात्संख्यावाचके परे । चोईस । चोवीसं । चौतीस, चोत्तीसं । चोयालं, चोयालीस। चोसलिं,चउसहि ।। लत्तरेहश्च ॥१॥४॥६५॥ उत्तरपदस्य सत्तरिशब्दस्यादे हकारश्चकाराद्वकारो का स्यात् । चोहत्तरि, चोवत्तरिं ॥ चतुरचुलावसीतौ ॥१॥४॥६६॥ चतुशब्दस्य चतुर चुल इत्यादेशो वा स्तोऽसीतिशब्दे परे । चउरासीइं, चुलसीई॥ पणस्य द्विः ॥१।४।११६॥ पणशब्दस्योपधाया हित्वं वा स्यात्समासे । पंण्णरस, पनरम । पण्णहत्तरं, पनहत्तरं । पप्णवीसं, पणवीसं । पणालोपः ॥१४६४॥ पणशब्दात्परस्य सटिशब्दस्यादेर्लोपः स्यात् । पपणटिं। छाहयोश्च ॥१॥३॥५५॥ अनयोर्दीर्घोऽन्तादेशः स्यात्यायेण ॥ १२ १ चतुर्दशी । २ चतुर्दश ! ३ चतुर्विशति : । ४ चतुस्त्रिंशत् । ५ चतुश्चत्वारिंशत् । ६ चतुःषष्टिः । ७ चतुःसप्ततिः । ८ चतुरशीतिः । ६ पञ्चदश । १० पञ्चसप्ततम् । ११प चकितिः । १२ पञ्चषष्टिः ।। Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy