________________
सेठियाग्रन्थमाला
(७८)
बहुव्रीहिसमास प्रा
चत्तालीसस्य यालतालीसौ ॥१॥४॥५६॥ उत्तरपदस्य चत्तालीसशब्दस्यैतावादेशौ पर्यायेण वा स्तः। इयालं, इगयालं, एगतालीसं ।
दाबी ॥१॥४६॥ दुशब्दस्य बे बि इत्यादेशी पर्यायेण भवतः । बेईन्दिया । बिलं । बिसरीरं ॥
वा संख्यार्थक ॥१॥४६॥ दुशब्दस्य वाऽऽदेशः स्यात्संख्यावाचकशब्दे परे । बारस। यानं । याणउँई । बायर्यालं ॥
दुवा दसे ॥१॥४॥२॥ समासे दसशब्दे परे दुशब्दस्य दुवा इत्यादेशः स्यात् । दुबालंस ॥
तेरेः॥१३॥५६॥ संख्यावाचकस्य तिशब्दस्यैकारान्तादेशः समासे उत्तरपदे परे । तेरस । तेवीस। तेतीस , तेत्तीसा। तेयालं , तेयाली । तेण्णं । तेवेग्गं । तेइंदिया ॥
चतोरतःपूर्वस्य ॥१३५७॥ समासे पूर्वपदस्य चतुशब्दस्याकारस्य दीर्घः स्यात् ।चाउँ
१ एकचत्वारिंशत् । २ द्वीन्द्रिया: । ३ द्विदलम् । ४द्विशरीरम् । ५ट्टादश । ६ द्विपञ्चाशत् । ७ द्विनवतिः । ८ द्विचत्वारिंशत् । ६ द्वादश । १० त्रयोदश । ११ त्रयोविंशतिः । १२ त्रयस्त्रिंशत् । १३ त्रिचत्वारिंशत् । १४ त्रिपञ्चाशत् । १५ त्रिवर्गः । १६ त्रीन्द्रियाः । १७ चतुकोगा ॥
Aho ! Shrutgyanam