SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी (७७) बहुव्रीहिसमास प्र० अच्छेरः ||१|३|५३॥ उत्तरपदस्याच्छिशब्दस्याकारान्तादेशः स्यात् । "हरिमे लामउलमल्लियच्छानं" ॥ दिवड्ढाड्ढाइज्जादुट्टाः सार्द्धेकद्वयत्रयेषु || १ | ४|५६ ॥ - - विड्ढड्ढाइज अ - शब्दाः क्रमेण सार्द्धंकसार्द्धवयसाद्वत्रयेष्वर्थेषु निपात्यन्ते । दिवेंडूढं । डूढाइज्जं । डुडं ॥ असौ पस्य फः ॥ १।४।५७॥ पोपसर्गस्य फादेशः स्यादसुशब्दे परे । पगया असू जत्थ तं फोसुयं ॥ एक्कादयः संख्यायां दसादिभिरधिकान्ताः ॥ २३॥४१॥ संख्यावाचका अधिकशब्दान्ता एकादयः शब्दा दसादिशब्दैः संख्यावाचकैः सह समस्यन्ते ॥ एकार्थकानां दसपण्णणउइषु दीर्घः || १ | ३ | ५४ ॥ एकत्वसंख्यावाचकानामेक-एक एग-इक्क - इग-शब्दानां दीर्घो ऽन्तादेशः स्याद्दस - पराण - उइ शब्देषु परेषु । एंकारस । एक्कारस । ऍकाणउई । एकावराणं ॥ इगेगस्य ||१|४|५८ || इगशब्दस्य सस्वरगकारस्य लोपो वा यालशब्दे परे । १ हरिमेलामुकुलमल्लिकाक्षाणाम् । ओव० ३१ । २ द्वयर्द्धम् । ३ अर्द्धतृतीयम् । ४ अर्द्धचतुष्कम् । ५ प्रासुकम् । ६ एकादश । ७९कनवतिः । ८ एकपञ्चाशत् ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy