________________
जैन सिद्धान्तकौमुदी
(७७)
बहुव्रीहिसमास प्र०
अच्छेरः ||१|३|५३॥
उत्तरपदस्याच्छिशब्दस्याकारान्तादेशः स्यात् । "हरिमे
लामउलमल्लियच्छानं" ॥ दिवड्ढाड्ढाइज्जादुट्टाः सार्द्धेकद्वयत्रयेषु || १ | ४|५६ ॥
-
-
विड्ढड्ढाइज अ - शब्दाः क्रमेण सार्द्धंकसार्द्धवयसाद्वत्रयेष्वर्थेषु निपात्यन्ते । दिवेंडूढं । डूढाइज्जं । डुडं ॥
असौ पस्य फः ॥ १।४।५७॥
पोपसर्गस्य फादेशः स्यादसुशब्दे परे । पगया असू जत्थ तं फोसुयं ॥
एक्कादयः संख्यायां दसादिभिरधिकान्ताः ॥ २३॥४१॥
संख्यावाचका अधिकशब्दान्ता एकादयः शब्दा दसादिशब्दैः संख्यावाचकैः सह समस्यन्ते ॥ एकार्थकानां दसपण्णणउइषु दीर्घः || १ | ३ | ५४ ॥
एकत्वसंख्यावाचकानामेक-एक एग-इक्क - इग-शब्दानां दीर्घो ऽन्तादेशः स्याद्दस - पराण - उइ शब्देषु परेषु । एंकारस । एक्कारस । ऍकाणउई । एकावराणं ॥
इगेगस्य ||१|४|५८ ||
इगशब्दस्य सस्वरगकारस्य लोपो वा यालशब्दे परे ।
१ हरिमेलामुकुलमल्लिकाक्षाणाम् । ओव० ३१ । २ द्वयर्द्धम् । ३ अर्द्धतृतीयम् । ४ अर्द्धचतुष्कम् । ५ प्रासुकम् । ६ एकादश । ७९कनवतिः । ८ एकपञ्चाशत् ॥
Aho! Shrutgyanam