________________
सेठियाग्रन्थमाला
(७६)
बहुव्रीहिसमास प्र०
णत्थि अवदग्गमन्तं जस्स सो अणोवद्ग्गे, अणवदग्गे ॥
आमोसादोसहेरोसस्य ॥१॥३॥७९॥ आमोसशब्दात्परस्यौसहिशब्दस्यौसस्य लोपः स्यात् । आमोसही ॥
ईरुद्धस्य मुहे ॥१॥३॥५२॥ उद्धशब्दस्य मुहशब्दे परे ईकारान्तादेशः स्यात् । उद्धीमुहो॥
त्तुमुमोः काममणयोः ॥४४६९॥ तुम्-उं-प्रत्यययोरन्त्यस्य लोपो वा स्यात् । काममणशब्दयोः परयोः । काउकामो । गंतुमणो। संपाविउकामो, संपाविउकामो॥
सरितस्य तयावययोः ॥४४६७॥ सरिसशब्दस्य तयावयशब्दयोः परयोरन्त्यस्य लोपः स्यात् ॥
तये सस्य तः॥४॥४॥८॥ सरिसशब्दस्य सकारस्य तकार स्यात्तयाशब्दे परे।सरित्तया। सरिव्वया । "दो भंते !"सरित्तया सरिव्वया" ॥
१अनवदनः । २आमाँषधिः । ३ऊर्ध्वमुखः । ४कर्तुकामः । ५गन्तुमनाः । ६ सम्पादितुकामः । ७ द्वौ भगवन्! 'सढक्त्वचौ सदृग्वयसौ भग ०१-८॥
Aho ! Shrutgyanam