SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (७६) बहुव्रीहिसमास प्र० णत्थि अवदग्गमन्तं जस्स सो अणोवद्ग्गे, अणवदग्गे ॥ आमोसादोसहेरोसस्य ॥१॥३॥७९॥ आमोसशब्दात्परस्यौसहिशब्दस्यौसस्य लोपः स्यात् । आमोसही ॥ ईरुद्धस्य मुहे ॥१॥३॥५२॥ उद्धशब्दस्य मुहशब्दे परे ईकारान्तादेशः स्यात् । उद्धीमुहो॥ त्तुमुमोः काममणयोः ॥४४६९॥ तुम्-उं-प्रत्यययोरन्त्यस्य लोपो वा स्यात् । काममणशब्दयोः परयोः । काउकामो । गंतुमणो। संपाविउकामो, संपाविउकामो॥ सरितस्य तयावययोः ॥४४६७॥ सरिसशब्दस्य तयावयशब्दयोः परयोरन्त्यस्य लोपः स्यात् ॥ तये सस्य तः॥४॥४॥८॥ सरिसशब्दस्य सकारस्य तकार स्यात्तयाशब्दे परे।सरित्तया। सरिव्वया । "दो भंते !"सरित्तया सरिव्वया" ॥ १अनवदनः । २आमाँषधिः । ३ऊर्ध्वमुखः । ४कर्तुकामः । ५गन्तुमनाः । ६ सम्पादितुकामः । ७ द्वौ भगवन्! 'सढक्त्वचौ सदृग्वयसौ भग ०१-८॥ Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy