________________
जैनसिद्धान्तकौमुदी
(७५)
बहुव्रीहिसमास प्र०
क्वचिद्वयधिकरणेनापि ॥२॥३॥३६ ॥ उक्तसमासः कचियधिकरणेनापि भवति। तसि अप्पियं करणं जेणं तदप्पियकरणे । कण्ठेकालो । कण्ठेमालो ॥
अस्मात्को वा ।।२।३३७ उक्तसमासात्परः कात्ययो वा स्यात् ॥
__इत्के पूर्वस्य ॥२॥३॥३८॥ कप्रत्यये परे पूर्वस्वरस्येकारो वा स्यात् । “सत्तसत्तमियं भिक्खुपडिम"॥
निषेधार्थकेभ्योऽस्त्यर्थस्य लोपः ॥२॥३॥३६॥ निषेधवाचकेभ्यः अ-अण-ण-शब्देभ्यः परस्य वर्तमानार्थकशब्दस्य लोपः स्यादुक्तसमासे । ण विजमाणो उऊ जीसे सा. अॅणोउया ॥
दिग्याचका मध्ये ॥२॥३॥४०॥ दिगर्थकाः शब्दा मध्ये वाच्ये समस्यन्ते । उत्तराए पुरथिमाए य अन्तरालं जा दिसा सा उत्तरपुरस्थिमा ॥
ओदणादारस्य ॥१॥३॥४८॥ अणशब्दात्परस्यारशब्दस्यादेरोकारः स्यात् । णत्थि आरं पारं जस्स स अणोरपारे ॥
अवदग्गस्य वा ॥१३॥४९॥ अणशब्दात्परस्यावदग्गशब्दस्यादेरोकारो वा स्यात् ।
१तदपितकरण: ! २कराटेकालः । ३कण्ठेमालः । ४ सप्तसप्तमिकां भिक्षुप्रतिमाम् : ओव. १५ । ५. अन तुका । ६ उत्तरपूर्वा । ७अनारपार: ॥
Aho ! Shrutgyanam