________________
बहुव्रीहिसमास प्र०
समस्यते । पिज्जोय दोसो य-पिज्जदोसा । पहवागरणं । सीडहं, सीउसिणं ॥
सेठियाग्रन्थमाला
(७४)
दियानिस्योरम्वोत्तरपदयोः ||१|३|४६॥
इन्द्रे उत्तरपद्भूतयोर्दियानि सिशब्दयोरमन्तादेशो वा स्यात् । राईदियं । अहोनिसं । होनिसि || आणात्पाणस्योत् |||१|३३४७॥
आणशब्दात् परस्य पाणशब्द स्योकारान्तादेशो वा स्यात् । आणपाणू, आणापाणो ॥
॥ इति द्वन्द्वसमासप्रकरणम् ॥
अथ वहुव्रीहिसमासप्रकरणम् ॥ अप्रथमाऽन्यपदार्थे प्रथमा || २|३|३४||
प्रथमाभिन्नान्यपदार्थे वर्त्तमानं प्रथमान्तं समानाधिकरणेन समस्यते । उदण्णाणि बलवाहणाणि जस्स स उँदिण्णयलवाहणे ॥
अत्र लिङ्गमन्यपदार्थस्य || २|३|३५|| अस्मिन् समासेऽन्यपदार्थस्येव लिङ्गं स्यात् । एगाऽऽहच्चा जत्थ एगहचं ॥
१ प्रेमद्वेषौ । २ प्रश्नव्याकरणम् । ३ शीतोष्णम् । ४ रात्रिदिवम् । ५ अहर्निशम् । ६ आनपानः । ७ उदीर्णबलवाहनः । उत्त० १८-१ ॥
एकाऽऽहत्यम् ॥
Aho! Shrutgyanam