________________
जैन सिद्धान्तकौमुदी
मेणदंडो । मैणपोगो । तमोकसियं । दोर्गेती । तैवोकम्मं तंवोमयं । बाहुलकात्कचिन्नित्यम् । मँणोरहो । सोगई ॥ उत्ते यस्य ||१|४|५४ ॥
( ७३ )
इन्द्रसमास प्र०
यशब्दस्योत्तरपदे परे यकारस्योकारो वा स्यात् । तेjकाए । उभो । तेउलेसी, तेयलेसा । तेयँलेस्सो ॥ चरेऽहेराः ॥ ११३॥४५॥
अशब्दस्य चरशब्दे परे आकारो ऽन्तादेशः स्यात् । हारो ॥
पायस्य मूले यस्य ॥ १|४|५५॥
पायशब्दस्य यस्य लोपो वा स्यान्मूलशब्दे परे । पा पायमूलं । (गरुडागादीनां सिद्धये मध्यपदस्य नित्यं वक्तव्यः) गरुडसरिसमासणं गरुडासणं । उद्अष्णमुदरं=दओदरं । पुत्रमारम्भ पच्छिमो = व्वपच्छिमो ॥
॥ इति तत्पुरुषसमासप्रकरणम् ॥
अथ द्वन्द्वसमासप्रकरणम् ॥ अनेक समूहे ||२|३|३३॥ समुदाये वर्त्तमानमनेकं प्रथमान्तं प्रथमान्तेन सह वा
१ मनोदण्डः | २ मनः प्रयोगः । ३ तमःकाधिकः । ४ दुर्गतिः । ५ तपः कर्म । ६ तपोमयम् । ७ मनोरथ: । सद्गतिः । ६ तेजस्कायः । १० तेजःप्रभः । ११ तेजोलेश्या । १२ तेजोलेश्यः । १३ अवश्वरः । १४ पादमूलम् । १५ गरुडासनम् । १६ उदकोदरम् | १७ पूर्वपश्चिमः ।।
Aho! Shrutgyanam