________________
सेठियाग्रन्थमाला
(७२)
तत्पुरुषसमास प्र०
इमात्सन्धौ प्रथमायाः॥२॥३॥३०॥ इमशब्दात्सन्धिशब्दे परे प्रथमाया अलोप: स्यात् । अयंसंधी ॥
एयारूवे वा ॥२॥३॥३१॥ इमशब्दादेयाख्वशब्दे परे प्रथमाया अलोपो वा स्यात् । अयमेयारवे, इमेयारूचे ॥
विहवणाभ्यां पतेः फसौ ॥१४५३॥
आभ्यामुत्तरस्य पतिशब्दस्यादेः फ स इत्येतावादेशी पर्यायेण भवतः। वणष्फई। वणस्सई । बिहप्पती, बिहफती, बिहस्सती॥
ओजसादीनामुत्तरपदे ॥१॥३॥४४॥ जसादिशब्दानामुत्तरपदे परे ओकारान्तादेशो बहुलं स्यात् । जसोकित्ती, जसकित्ती । जैसोकामी । जैसोजीवियं, जसजीवियं । जैसोवन्तो, जसवन्तो । जसोमन्तो, जसमन्तो। जैसोचंदे। जैसकरो । अहोणिसि । अयोकवलं । अयोकुंभी। अयोगोलो । अयोधणो । अयोमयं । अन्नोन्नं । मणोन्नं । मणोरमो । मणोसिला । मंगोहरो। मैंणकरणं । मैणजोगो। १ इदंसन्धिः । २अयमेतद्रूपः । ३वनस्पतिः । ४बृहस्पतिः । ५यश:कीर्तिः । ६ यशःकामी । ७यशोजीवितम् । ८ यशस्वान् । ह यशश्चन्द्रः । १० यशस्करः । ११ अहर्निशम् । १२ अयःकवलम् । १३ अयस्कुम्भी । १४ अयोगोलः । १५ अयोधनः । १६ अयोमयम् । १७ अन्योऽन्यम् । १८मनोज्ञम् । १६ मनोरमः । २० मनःशिला । २१ मनोहर: । १२मनःकरणम् । २३ मनोयोगः ॥
Aho ! Shrutgyanam