________________
सिद्धान्तकौमुदी
येण लोपः स्यात् । पावोवगमणं, पायोवगमणं, पाउबगमः ॥ अधोवस्य || २|४|४६ ॥
वोशब्दात् परस्यावधैर्वस्य लोपः स्यात् । अंधोधी ।
अवोsही ॥
(७१)
जत्तद्भयामनन्तरस्य ||१|३|४३|| आभ्यां परस्यानन्तर शब्दस्यादेदीर्घः स्यात् । द्स्य यकारे, जयाणन्तरं । तयाणन्तरं ॥
तत्पुरुषसमासप्र०
पुव्वस्य पौ ॥१३॥४२॥
पुव्वशब्दस्येकारो ऽन्तादेशो वा स्यात्पशब्दे परे समासे । जहणादित्वात्, पुििप, पुव्वंपि ॥
आगंतारस्यागार आरस्य || १४|५०|
आगन्तार शब्दस्यागारशब्दे परे व्यारस्य लोपो वा स्थात् । आगन्तगारं ॥
तारं ॥
द्वयोरगंतारः ||१|४|५१ ॥ ग्रागंतारागारशब्दयोरगंतार इत्यादेशः स्यात् । ग्रगं
इज्जाया एसस्येसः ॥१४५सा इज्जाशब्दात्परस्यै सस्येसादेशः स्यात् । पूर्वस्वरस्य लोपे, । इंज्जिसो ||
१ पादपोपगमनम् । २अवोऽवधिः । यदनन्तरम् । तदन्तरम् । ५ पूर्वमपि । ६ आगन्त्रागारः । ७ इज्यैपः ॥
Aho! Shrutgyanam