SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ फकिकारत्नमञ्जूषायाम्मानत्वादुत्तरमाह-अजाद्युक्तिींषो डीपश्च वाधनायेति । अजादेरुक्तिरजादावुक्ति. रिति चार्थः ( येन नाप्राप्ति ) न्यायेन बाध्यसामान्यचिन्ताश्रयणाद्यथाक्रमं जातिलक्षणवयोलक्षणप्राप्तयोर्डी-डीपोर्बाधः। तथा हि अजादिग्रहणाभावे अथवा तत्राऽकारान्तग्रहणाऽभावे च न क्रुञ्चादिहलन्तशब्देषु टाबनापत्तिः । क्रुञ्चानालभेत उष्णिह-ककुभौ देव. विशावित्यादिप्रयोगेण तेषामप्यकारान्तत्वादेव तदुपपत्तेः । एवञ्च तदभावे अजत्वजाति. विशिष्टा स्त्रीत्यर्थकेऽजेत्यत्र 'जातेरस्त्रीविषयादयोपधादिति डीषापत्तिः, प्रथमवयोविशिष्टा स्त्रीत्यर्थके बालेत्यत्र च 'वयसि प्रथम' इति डीवापत्तिश्च दुर्बारा । न च टावेव कुतो नेति वाच्यम् । टाबपेक्षया जातिलक्षणडीषो वयोलक्षणडोपश्च परत्वात् । अतस्तद्वयावृत्त्यर्थम. जादिग्रहणं कृते च तस्मिन् सामर्थ्यात्परस्याप्युक्तडीषो ङीपश्च बाधेन टापि न कश्चिद्दोषः । 'स्त्रियामित्यधिकारात् 'स्त्रीत्वे द्योत्ये टाविति सूत्रार्थः, तत्र स्त्रीत्वञ्च प्रत्यासत्याऽजादि. वाच्यमेव । वागादिशब्देषु प्रत्ययं विनापि स्त्रीत्वबोधनेन प्रत्ययवाच्यमित्यस्य वक्तुमशक्यत्वात् । 'हस्वो नपुंसके प्रातिपदिकस्य स्वमोर्नपुंसकादित्यादि सूत्रस्वरसाच । अत एव व्यावक्रोशीत्यत्र कर्मव्यतिहारे णच् त्रिपामिति णचि ‘णच स्त्रियामि' त्यनि च डीप सिद्धिः, न च ( प्रकृति-प्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम् ) इति व्युत्पत्तेः सथात् स्त्रीत्वस्य प्रधानत्वेन प्रकृतिवाच्यत्वं न स्यादिति वाच्यम् । उक्तव्युत्पत्तेर्यत्र प्रत्ययस्य वाचकत्वं तद्विषयकत्वेनेहाप्रवृत्तेरित्यलम् ॥ ___ ननु प्रत्ययविधौ पञ्चम्या युक्ततया पञ्चमीनिर्देशमङ्गीकृत्य तप्य प्रातिपदिकादित्यनेन सामानाधिकरण्येन तदन्तविधाबजाद्यन्तप्रातिपदिकेभ्यष्टावित्यर्थ एव युक्तस्तं विहाय षष्ठयन्ततया व्याख्यानेनाऽजादीनां स्त्रीत्वविशेषणतया मूलोक्तार्थोपगमो विफल एवेति चेदत आह-अजादिभिः स्त्रीत्वस्य विशेषणान्नेहति । पश्चाजीति । पञ्चानामजानां समाहार इत्यर्थे 'तद्धितार्थोत्तरपदसमाहारे चेति समासे विभक्तयोलुंकि 'संख्यापूर्वो द्विगुरिति द्विगुसंज्ञायाम् अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः ) इति स्त्रीत्वे 'द्विगोः' इति सूत्रेण डाषि पञ्चाजीति सिद्धयति, अजादीनां स्त्रीत्वाभावे अजादिभ्यष्टाप् स्त्रीत्वे द्योत्ये इत्यये पश्चाजशब्दान्डीपं बाधित्वा टाप स्यात् । न च पञ्चाजशब्दो नाऽजादिगणे पठितः, पटितश्चाऽजशब्दो नहि तदर्थगर्त स्त्रीत्वमस्ति येन ततष्टाप स्यादिति समुदायाद. वयवाच टापोऽप्रसक्तिरेवेति वाच्यम् । अमहत्पूर्वग्रहणेनाऽनुपसर्जनाधिकारेण च तदन्तविधिज्ञापनेनाऽजाद्यन्तेभ्यष्टावित्यथै टाप्प्रसक्तेर्दुरित्वात् । न चैवमपि स्त्रियामिति श्रुत. त्वादेवाजादिविशेषणं स्यात् ततश्चोक्ताऽऽपत्त्यसम्भवे षष्ट्यन्ततया ब्याख्यानमनुपयुक्तमेवे. ति वाच्यम् । अनुपसर्जनाधिकारेण तदन्तग्रहणस्येव स्त्रियामित्यस्य तदन्तविशेषणताया अपि ज्ञापनात् । अत एवाऽतिसत्वरीत्यादिसिद्धिः इह तु षष्ठयन्ततया व्याख्यानसाम र्थ्यादेव गृह्यमाणविशेषणत्वम्, पञ्चाजशब्दवाच्यस्याऽजशब्दवाच्यत्वेऽप्यजादिमानवाच्या त्वस्य विवक्षितत्वान्नेह टाबिति भावः ॥ शूद्रा चाऽमहत्पूर्वा जातिरिति । अत्र शुद्धा चेत्येको योगः, अमहत्पूर्वा जाति. रित्यपरो योगः, तत्र पूर्वयोगे जातेरित्यनुकर्षात् शूद्रशब्दष्टापं लभते जातिश्चेद्वाच्येति वा. च्योऽर्थः, स्त्रीत्वं तु प्रत्यासत्त्या शूदशब्दार्थसमवेतमेव गृह्यते, तथा च, शूद्रशब्दार्थसमवेते Aho! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy