SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८४ ) सच्छत्रचामरगुणं युवराजलक्ष्मी मक्षीणभूतिविभवञ्च शिरोरुजञ्च ॥ ६ ॥ सौरिर्गुरुं समुपगम्य करोति रोषं योगं तपस्विमनुजैरकुलोद्भवैश्च । वाणिज्यमुष्ट्रविषये विषयापकीर्त्ति मूर्त्तिव्रणञ्च सहसा प्रशमञ्च तस्य ॥ ७ ॥ इति जीवदशा । 1 सौम्यः स्वकालमुपगम्य बुधोपसेवा मर्थस्य लाभमुपदर्श्यच तस्य हानिम् । सौख्यं स्वबन्धुकलहञ्चरणे जयञ्च मन्त्रौषधाध्ययनलाभविधिञ्च धत्ते || १ | भानुः शशाङ्कतनयस्य दशां प्रपन्नः 'स्वास्थ्यं धियं प्रशमयोगरतिञ्च भूयः । यात्रां महाधनकरीश्च कलत्रलाभं किञ्चित करोति जठरामयपीडनञ्च ॥ २ ॥ चन्द्रः स्वपुत्रसमये समयच्युतिश्च तोयमपातपतनेन भयञ्च भूयः । अंक हानिमनुजीवि जनोपघातं पत्नीविनाशविपदञ्च मुहुः करोति ॥ ३ ॥ सौम्येनसङ्गममुपेत्य सितः करोति देवद्विजन्मयति पूजनलोलचित्तम् । स्त्रीभ्यां स्वलाभमधिकं नयनामयञ्च पुत्रेण केनचिदनर्थविधिञ्च भूयः ॥ ४ ॥ १ स्वास्थ्यन्धियः । २ पत्ती । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy