SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ( ७८ } ऊनायुः पिण्डंसधानां यदि छिद्रदशायुतम् । तदैव मरणं व्युच्चदशा चेज्जीवति ध्रुवम् ॥ ६५ ॥ इत्यायुर्दायादेशानाम द्वादशोऽध्यायः । त्रयोदशोऽध्यायः । अतः परं दशाभेदः समासेन विभाव्यते । उभयोरायुषोः कल्पा दशाचानुदशा बुधैः ॥ १ ॥ #क्षेयं शोध्यं विशुद्धो यो दायो यस्य स्फुटीकृतः । सा दशा तस्य विज्ञेया तदुक्तफलशालिनी ॥ २ ॥ पूर्व होरा दशाज्ञेया ततो वार्कस्थितिः क्रमात् । "दशाविकल्पिते तत्र बहुष्वपि बलीयशः ॥ ३ ॥ वहूनां बल साम्येतु प्रथमा बहुदायिनः । तेषाञ्च साम्ये प्रथमं विलिष्टस्य दिवाकरात् ॥ ४ ॥ गलाग्रमेददेशेषु पापपातोपमृत्युदः । सौम्यपातस्तु पीडादन्यत्र निगडादिकम् ॥ ५ ॥ स्वाष्टमानं ग्रहाणान्तु होरादायो विभज्यते । परेषां दायभागन्तु होरा न भजति स्वयम् ॥ ६ ॥ भक्त्वा तत्तद्दशाकालमायुः पिण्डेन तत्पलम् । तत्तद्दायेषु गुणयेव सा तदन्तर्दशा भवेत् ॥ ७ ॥ क्रूरदशायां क्रूरः प्रविश्य चान्तर्दशा यदा कुरुते । पुंसः स्यात् सन्देहस्तदारियो सदैव महान् ॥ ८ ॥ यो लग्नाधिपतेः शत्रुः लग्नस्यान्तर्दशां गतः । १ सङ्ख्यातं । २ ब्युच्च । ३व्ववक । ४ बलिनोदशा । ५ देव मद्दान् । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy