SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ करोसकस्मान्मरणं ससाचार्य्यमतं यथा ॥९॥ होरेशाधिष्ठितदशामष्टमेशे उपागते । ज्ञेयस् तनूजसन्देहो देहिनां पति मण्डलम् ॥ १०॥ प्रवेशे बलवान् खेटः शुभैर्वा सीनरीक्षतः । सौम्यादिमित्रवर्गस्थो मृत्युकृन्न भवेत् तदा ॥ ११ ॥ अन्तर्दशाधिनाथश्चेद्विवलो बलिना युतः। उभौ वा बलहीनौ वा भग्नश्छिद्रदशा भवेत् ॥ १२ ॥ विजयी युधि योको ग्रहयोश्च शुभो यदि । तद्दशा न भवेत् कष्टास्वोच्चांशादिजुषो ऽपि च ॥ १३ ॥ भानोदशा मुविजयी बहुमानपात्रः विद्वाननेकसमयस्थजनानुयायी। किन्तु ज्वरादिपरिपीडितत्तिरुपो वृद्धाङ्गनारतिरपास्तनिजप्रदेशः ॥ १४ ॥ अन्तर्दशां दिनकरस्य शशी प्रपन्नः कुर्यात् कलत्रविभवं विपुलं यशश्च । विन्मित्रतारुधिरवातकफप्रकोपं प्रस्थानखेदमनुरूपधनादि लाभम् ॥ १५॥ प्रभाकृतोऽन्तर्जुशिभार्गवेतु रुणःशिर कुक्षिषु खिन्नबुद्धिः। पराजितःस्यात् कलहे निजार्थ हीनश्च किञ्चिद्वनिताव मित्रम् ॥१६॥ जीवे सहस्रकिरणस्य दशामुपेते राज्ञःप्रशान्तिरुपभुक्तिरनेकधा च । ऊर्व्यिथा च सचिवैरथ मित्रता च १ दशा २ काष्टा । ३ ऊोwथा। ४ मित्रनाम । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy