SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ( ७१ ) दलिना नीचपादास्ते परमोच्चेषु वत्सरः। उच्चस्थस्य वेर्दायः सरदामेकविंशतिः ॥ ४२ ॥ एकैकोनात् त्वतः शेषग्रहाणां दाय उच्यते ॥ ४३ ॥ उच्चतो नीचतो वापि शोध्यं वाक्षेप्यमेव वा। निश्चिस तत्र राश्यंचात् सवर्णान् लग्नबद्धितान् ॥ ४३ ॥ नवेन भाजयित्वाथ ताराद्यं तदग्रहस्फुटे। योजयेच्छोधयद्वासौ कर्मभूमिस्फुटो भवेत् ॥४४॥ आरोहतः स्फुटं कृत्वा विलिप्तां नीचरश्मिभिः । मम गुण्यतपः प्राप्तमसुरैर्दिवसादिकम् ॥ ४५ ॥ उच्चभूष्टे तथा लब्धमुच्चदायाद्विशोधयेत् । लग्ने परमदायन्तु नववर्षाणि निर्दिशेत् ॥ ४६॥ लग्नम्फुटविीलप्ता, ज्ञानपादाहृतं वृथा। ज्ञात्वावशेषराश्य पृथक कृत्वा दिवाइतम् ॥ ४७ ॥ नतस्तन्नीचपाठेन लब्धा बर्षादयः स्मृताः । मम वर्धते पूर्व पश्चाट्टै परिहीयते ॥ ४८ ॥ ओजे विपर्ययात् साध्यं होरादायो भवेदयम् । अयमेव विनिर्दिष्टो ऽरिष्टदोषाय मूरिभिः ॥ ४२ ॥ अनुलोमायुषं पिण्डमेवमानीय बुद्धिमान् । यथोक्तविपरीतेन प्रतिलोमायुरानयेत् ॥ ५० ॥ तत्कालिकविभागेन क्रमानीचोच्चवेश्मनोः । अभुक्तेन च भुक्तेन प्रतिलोमायुराहृतम् ॥ ५१ ॥ अनुलोमायुरानेयं निमर्गवलिनां क्रमात् । प्रतिलोमायुरानेयं तत्कालबलिभि ग्रहैः ॥ ५२ ।। अनुलोमायु विज्ञेयं मित्रादित्वानिसर्गतः । १ विलिप्तानां । २ वाण । ३ हनम् । ४ क्षेत्यम् । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy