SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ( . ) कन्यायां परमो नीच स्तावदेवांशकःस्मृतः ॥ ४५ ॥ तुलाया पञ्चमो भागस्त्रिकोणमपर गृहम् । ज्ञाकी मित्रे समौभौमगुरूशेषास्त्वरयःस्मृताः ॥ ४३ ॥ यजुर्वेदप्रियः स्त्रीणां विप्राणाञ्च विनायकः । भार्गवः सलिलाधीशश्चरकानां मतप्रियः ॥ ४७॥ स्थूलद्विजन्मनखलोमयुतःपरेषां दोषैकसूचनपटुः कृशदोर्षगात्रः । नायुत्तरः कपिलदृङ्मरुतात्मकश्च कृष्णः प्रभाकरमुतो महिमादिसक्तः ॥ ४० ॥ तुलायामंशको विंशः परमोच्चंशनर्भवत् । तावदेवांशको मेषे परमं नीचमिष्यते ॥ ४९ ॥ कुम्भेविंशति रंशाः स्युत्रिकोणमपरे गृहम् । शुक्रज्ञौ सुहृदौ जीवो मध्यमो ऽन्येतु शत्रवः ॥ ५० ॥ मारुतग्रह एषस्यात् शङ्करोद्भवनायकः । सहायः शण्ड जातीनां होकानां तुमतपियः ॥५१॥ सर्वेषामेव तत्काले स्थिताः मित्राणि सम्मताः । द्वितीयादिवये वापि दशमादित्रयेपिच ॥५२॥ अधिमित्रमधिद्वेषि विश्वरूपविज्जितः। यथाहमिति बोद्धब्यास्तत्कालेपि ग्रहाः क्रमात् ॥ ५३॥ रविःशुक्रःकुजोराहु र्यमश्चन्द्रो बुधो गुरुः । मागादीनां दिशामीशाः क्रमेण परिकीतिताः ॥ १४ ॥ पापाक्षीणेन्दुरादिसः क्षमापुत्रश्शनैश्चरः । गुरुःशुक्रश्च पूर्णेन्दुः सौम्यः सौम्यास्तु योगतः ॥ ५५ ॥ १ तुलायांसप्तमो । २ मित्रम् । ३ गुरुस्सोबारिस्मृतो। ४ सलि. लादिभित्र। ५ मारुण । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy