SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( १९ ) मेषस्य द्वादशोभागस्रिकोणमपरे गृहम् । सितासितौ समौ शत्रुः शशिनः सुहृदः परे ॥ ३५ ॥ कृशोऽनुहग्रपुंसाञ्च क्षत्रियानाञ्च नायकः । सामवेदप्रियःशाक्यः भिक्षूणां दर्शने स्थितः ॥ ३६॥ विस्थूनमूर्तिनिपुणः क्रियासु दुर्वाकुरश्यामतनुश्शिरालः । स्थूलच्छविम॒ष्ठवचःसुट्टों हास्यप्रियचन्द्रसुतः सदैव ॥ ३७ ॥ चन्द्रपुत्रस्य कन्यायामुच्चं पञ्चदशोंशकः । त्रिकोणमपरेनीचश्चरमे तावदंशकः ॥ ३८ ॥ शुक्राफ मुहृदौ शत्रुश्चन्द्रःशेषास्तु मध्यमाः । एकदण्डीधरः खर्वःशण्डशूद्राधिपःस्मृतः ॥ ३९ ॥ स्थूलः कफात्मा कनकाभवर्णो मेदोधिको हस्वतनुश्च धीमान् पिङ्गेक्षणः पिङ्गलमूर्द्धजन्मा गुरुस्सुराणामितिसम्प्रदिष्टः॥४०॥ जीवस्य परमोच्चन्तु कर्कटे पञ्चमोशंकः । तावदेवांशको नीचो मकरे परिकीर्तितः ॥ ४१ ॥ हयाने पञ्चमोभाग स्त्रिकोणमपरेगृहम् । शत्रू सौम्यसितौ मध्यो रविज सुहृदः परे ॥४२॥ ऋग्वेदवत्सलःपुंसां विप्राणाञ्च विभुःस्मृतः । नभोग्नहो यतीनान्तु समये भक्तिमान् गुरुः ॥ ४३ ॥ श्यामोविकृष्टपर्वा च कुटिलासितमूर्डजः । कफानिलात्मवान् शुक्रसारश्च भृगुनन्दनः ॥ ४४ ॥ सप्तविंशांशको मीने परमोच्चं भृगो भवेत् । १ शातृश्शशिजःसुहृदःपरे । २ भाषप्रियः। ३ तावदंशकः । ४ धर्वसण्ट । ५ कथात्मा । ६ पास्वेदवतलम् । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy