SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भावद्धिकराः सौम्याः षष्ठादन्यत्र सर्वतः । अष्टमस्थाश्च कुर्वन्ति नरास्ते वृद्धिमायुषः ॥ २५ ॥ विवस्वानल्पचिकुरः पैतृकः समरप्रियः । रक्तश्यामश्च पिङ्गाक्षश्चतुरस्त्रोऽस्थिसारवान् ॥ २६ ॥ भास्वतःपरमोच्चन्तु मेषस्य दशमोशकः । तुलायाः दशमोभागः परमंनीचमिष्यते ॥ २७ ॥ सिंहेविंशतिरंशास्यु त्रिकोणमपरे गृहम् । शत्रुमन्दसितौ मध्यस्सौम्यो मित्राणि वापरे ॥२८॥ पुरुषाणाञ्च राज्ञश्च विवस्वानधिपःस्मृतः । ताम्रवर्णः स्वयं वातप्रस्थतापसदर्शनः ॥ २९ ॥ रक्ताधिकःश्लेष्ममरुच्छरीरी ज्ञानी दयावांश्चपलःक्रियासु । मांशुः कृशः कोमलवाक् शुभाक्ष: कलानिधिमित्रजनप्रियश्च ॥ ३० ॥ चन्द्रस्य परमोच्चन्तु द्वितीयो वृषभेशकः । त्रिकोण परमोनीचं तृतीयोश्चिकेशकः ॥ ३१ ॥ चन्द्रस्य सुहृदौ सूर्यबुधौ शेषास्तु मध्यमाः । स्वेतगुर्युवती वैश्यः कापालिकमहेश्वरः ॥ ३२ ॥ निसं युवा काञ्चनवर्णदृष्टिः पित्तात्मकोऽनेकमतिश्च हिंस्रः।। दुर्द्धषर्णः पद्मदलावों मज्जाधिकोवा मनकश्च भौमः ॥ ३३ ॥ उच्चं मकरराशेःस्यादष्टविशोशकः परम् । तावदेवांशको नीचः परमः कर्कटे भवेत् ॥ ३४ ॥ १ वातप्रस्थ । २ परतो। ३ नेकमितिश्च । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy