SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तुला तुलावान् पुरुषः कुम्माकुम्भधरो नरः॥ ३ ॥ सस्यदीपकरा कन्या कन्यानावमधिष्ठिता। धनुर्धन्वी पुमानश्वजघनःपरिकीर्तितः ॥ ४ ॥ झषो मृगास्यो मकरो मीनो मत्स्ययुगम्भवेत् । शेषाःस्वनामसदृशाः सर्वे स्वस्थानगोचराः ॥५॥ ईषद्क्तश्च धवलो हरितः पाटलद्युतिः । पाण्डुर्विचित्रवर्णश्च कृष्ण कनकसन्निभः ॥ ६ ॥ पिङ्गलाकर्बुरश्रीश्च बभ्रूश्च मलिनः क्रमात् । मेषादिमीनपर्यन्ताः रुचयःपरिकीर्तिताः ॥ ७ ॥ क्रूरः सौम्यः पुमानारी चरःस्थिरो द्विरूपवान् । द्वारं बाह्यश्च गर्भश्च क्रमान मेषादयःस्मृताः ॥ ८॥ चत्वारो राशयोजाद्याः पञ्चमैनवमैस्सह । भागादीनां दिशामीशा क्रमेण परिकीर्तिताः ॥९॥ नृचतुष्पदकीटाख्याः प्रागादीशा वलोत्तराः। घुरात्रिसन्ध्यावलिनो नृचतुष्पदकीटकाः ॥ १० ॥ कुजशुक्रज्ञचन्द्रार्कसौम्यशुक्रारसूरयः। पेङ्गुमन्दसुराचार्याः मेषादिभवनेश्वराः ॥ ११ ॥ होरा राश्यर्द्धमोजे तु प्रथमा रश्मिमालिनः । पश्चिमा हरिणाङ्कस्य समराशेविपर्ययात् ॥ १२ ॥ गशित्रिभागो द्रेष्काणः प्रथमो भवनशितुः । द्वितीयः पञ्चमेशस्य तृतीयो नवमोशितुः ॥ १३ ॥ अंशाःनवाजहरिचापभृतामजाद्यः नक्रादयो वृषवधूमकरांशका स्युः । तौल्यादयो मिथुनतौलिघटांशकाश्च १चरस्थास्तुः । २ पंशु ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy