SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ( ६५ ) ताराश्चलन्त्यतिक्रान्ते न मध्यस्थः प्रजापतिः ॥ २४ ॥ प्रजापत समुदभूते नोत्पातः शस्यते सदा । शेपषु तत्तन्नक्षत्रग्रहयोगैः शुभाशुभम् ॥ २५ ॥ सर्व्वत्रोत्पातजातेषु लोकपालान् सहग्रहान् । अभ्यर्च्य तोषयेद्दानै र्गुणिनस्तु यथाधनम् ॥ २३ ॥ कोशातकी विषदकेतकमातुलुङ्ग दुर्व्वा सहाहरिवधूजलजन्मविल्वैः ॥ गोरोचना जलसकृत्क टुदुग्धयुक्त स्नानीय मूष्णसलिलं दुरितापहारी ॥ २७ ॥ भूमिजं भूमिदानेन गोदानेनान्तरीक्षजम् । उत्पातं सर्व्वतो जाते हेमदानेन वाजयेत् ॥ २८ ॥ इव्युत्पातनिर्णयः ॥ -***01 इति सङ्गीर्णचरितं नामदशमोऽध्यायः ॥ इत्यनवमदर्शिनःस्थविरस्य कृतौ दैवज्ञकामधन्बा चरिति प्रकरणं नाम प्रथमम् । यद्भोजराजादिभिरादिधीरैरादेशतन्त्रम् बहुधा वितेने । सारं समुद्धृत्य ततःस्फुटार्थमविस्तृतं सम्प्रति सूत्रयामि ॥ १ ॥ राशयो द्वादशाजाद्या अश्विन्यादिनवघयः । अवसानं कुलीराली मीनानामृक्षसन्धयः ॥ २ ॥ मिथुनं सगदावीणं युगलं नरयोषितोः । १ समुद्भूतौ । २ रादेशतंत्रम्बहुधा । Q Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy