SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अर्केन्दुला सम्पृक्तं पउभ्यस्तं चतुर्विधम् । चण्डिस्मृतुं घटिषतुं कमात् तेषु विनिक्षिपेत् ॥ १॥ राज्यभानुतनुमान भक्त्वा शून्येषु हि क्रमात् । जीमूतवातपरिधिशकचापोदय स्तदा ॥२॥ ऐन्द्रं धनुर्जले दृष्टं विधत्ते दृष्टिनिग्रहम् । भुवि सस्यवधं नाको शवकोपंतरौ रुजः ॥ ३ ॥ अदृष्टयां दृष्टिकृष्टयां दृष्टिनुत पूर्वदिग्भवम् । यदा पश्चिमदिग्जून साष्टिछत् शनकार्मुकम् ॥ ४ ॥ प्रागादिषु चतुर्दिक्षु निशायां धनुराहितम् । भूपसेनाधिपामासमन्त्रीणां भय क्रमात् ॥५॥ धनुः स्वेतादिवर्णः स्यादिजादीनां भयावहम् । निशि स्वस्थितदिग्जातं निहन्याद्राजवल्लभान् ॥ ६॥ इन्द्र वापसमुद्भूतं शुभाशुभफलम्बुधः । अर्काधिष्ठिततारायाः वर्षे काले नचोद्दिशेत् ॥ ७ ॥ इतिइन्द्र धापनिर्णयः। अर्कोदये निपतितो निर्धातो घातको भवेत् । नृपानी धनिनाचा योधानां वणिजामपि ॥ १॥ गोजाविकमुपाहन्यात्तत्तदामहरावधिः । द्वितीये शूद्रपौरांश्च विप्रान् राजोपजीविनः ॥ २॥ तृतीये वैश्यजीमूतांश्चतुथांशे च तस्करान् । निहन्यस्तमये नीचान सस्यजातानि पञ्चमे ॥ ३ ॥ पष्टे पिशाचसङ्घातान् सप्तम गजवाजिनः । १ कालवर्गोवालोत्तरम् । २ सम्प्रक्तम् । ३ शून्यषुभिः । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy