SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ( ४२ ) क्षितिरुत्तमसस्याव्या भवेद्राजान्वती चसा। उदयो यज्वनाभश्च द्विपगोकुलवृद्धयः॥ ६२ ।। सम्यगवर्पति कालेन धरायां मेघवाहनः । प्रजाममोदते भूयः समये सुरमन्त्रिणः ॥ ६२ ॥ इति वर्षाधिपतिफलम् । ___--:0:0:---- सौवीरा भरताः ससिन्धुतटजास्सैगर्तमत्स्योद्भवाः साः क्षत्रिय सम्पदश्च मुधियः सव्वं भिषग्वस्तु च । ये सेवारतसयधमनिरतास्तृष्णाभिचारक्षमाश्चा-पौरतलावकतिलया जीवस्यवर्गेभवेत् ॥ ६३ ॥ वारे जीवस्य तदर्गे तारकाविषयेषु च । अ‘धिकेन वर्षेण विदधाति शूभाशुभम् ॥ ६४ ॥ अकलुषांशुजटिल स्फुटमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः । मुरगुरुः सकललोकविद्धिं वितनुने यदि परैरविनष्टः ॥ ६५ ॥ इति जीवचरितन्नाम षष्ठोध्यायः । ----: 0 0:----- सप्तमोऽध्यायः। -~-~:0:0:---- अथ ब्रवीमि चरितं भागस्य समासतः । निदानं फलमेतस्याधिवासः प्रमितम्भवेत् ॥ १ ॥ देवासुरो धनक्षादिभाजकोयुगवत्सरैः । शिवार्चनं ध्रुवोच्चैःस्यात् सौम्यवत्सर्वमिष्यते ॥ २ ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy