SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ शोभकृच्छुभकृत् क्रोधी विश्वावसुः पराभवः । एतानि पञ्चवर्माणि युगेस्युर्विश्वदैवते ॥ ४९ ॥ पूपिरौ प्रीतिकरौ तृतीयो बहुदोषदः। द्विजभागोभयदावन्यौ शस्त्राग्निाधिकोपदः ॥ ५० ॥ ल्यवङ्गः कीलकः सौम्यस्तथा साधारणाह्वयः। रोधकृञ्चोत पञ्चैताः शारदः शशिनो युगे ॥ ५१ ॥ आद्यःकष्टोन्तिमो मध्यस्तुरियं से तिरम्बुदः । अपरौ शुभदौ रोगभयदौ नातिमृत्युदौ ॥ ५२॥ परिधावी प्रमादी वा नन्दनोराक्षसोनलः । एतानि पञ्चवाणि युगे इन्द्रानिदैवते ॥ ५३ ॥ आद्योमध्यमदेशघ्नो नृपहाल्पजलप्रदः । अलसः सानिकोपश्च द्वितीयो रोगमृत्युदः॥ ५४ ॥ तृतीयस्तुष्टिमाधत्ते तुरीयः सयकारकः । ग्रीष्प्रधान्यकरः किन्तु पञ्चमोऽग्निभयप्रदः ॥ ५५ ॥ पिङ्गलः कालयुक्तश्च सिद्धार्थोरौद्रदुर्मती । एतान्येकादशेऽब्दानि तत्राघोबहुष्टिदः ॥ ५६ ॥ द्वितीयं बहुदोषञ्च तृतीयं शोभनं स्मृतम् । तुरीयं क्षयकृन्नध्याष्टिदः पञ्च भवेत् ॥ ५७ ।। दुन्दुभिश्चततोद्गारी रक्ताक्षः क्रोध एव च । विरोधश्चेति पञ्चैते भाग्ये संवत्सराः युगे ॥ ५८ ॥ आद्यः सस्यकृदन्यस्तु नृपघोविषमाम्बुदः। तृतीयोदष्ट्रिभयकृत्त्तुरीयं क्रोशवर्द्धनम् ॥ ५० ॥ अन्तिमः कुरुते राष्ट्र शून्यतां बहुयुद्धताम् । एवं शुभाशुभं विद्यात् षष्टिव सिमुद्भवम् ॥ ६० ॥ इति षष्टिसंवत्सरनिर्णयः । -:0:0:-- - Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy