SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( २९ ) तदप्यीकृतं गोलविलोमात् प्रथमस्फुटे । योजयेच्छोधयेहासौ द्वितयोच्चदले स्फुटः ॥ ७ ॥ ततो ध्रुवोच्चमुख़स ध्रुवाज्ज्याफलमानयेत् । अनधीतं यथागोलं विदध्यात्तस्य मध्यमे ॥ ८॥ अयं तृतीयः सकलः ध्रुवस्फुट उदाहृतः । तञ्चलोचात् समुदधृस पादज्ज्याभिर्भुजाफलम् ॥ ९ ॥ आनीय सकलं तच्च गोलक्रमविलोमतः । योजयेच्छोधयेच्चाथ तृतीयस्फुटमध्यमे ॥ १० ॥ अयं चतुर्थः सकलस्तुङ्ग स्फुट उदाहृतः । अनेनैव यथाविद्यात्तदवशिष्टस्फुटक्रियाम् ॥ ११ ॥ ध्रुवार्द्धस्फुटशून्यत्वात् त्रिस्फुटौ बुधभार्गवौ । तयोहिं मध्यमं विद्यात् प्रथमार्द्धध्रुवस्फुटम् ॥ १२ ॥ ध्रुवोच्चानि कलादीनि सर्वेषामेव शोधयेत् । सर्वत्र तुङ्गविश्लिष्टं मध्यम केन्द्रमादिशेत् ॥ १३ ॥ रुधिर, ध्रुवका, किमसै, स्तुलसी। नतथा, नयता, गुरवो, जुवकाः ॥ १४ ॥ आद्यन्तपादयो मे रत्नचैत्येन साश्रयः । शखामध्येहिमे चायुस्सार्थलोको यशःप्रियः ॥ १५ ॥ कुजमध्यो गुरुस्सक्तो जातजालो धनी धनम् । दाधिकक्षम शेपीत नृपतेः शोधयेत्तूयम् ॥ १६ ॥ तृतीयस्फुटसंसिद्धो वर्तमानगुणम्बुधः । मध्यभोगेन गुणयेदृर्णनाभेन भाजयेत् ॥ १७ ॥ लब्धमध्यमभोगस्य शोध्यमाद्यन्तपादयोः । मध्ययोः पादयोरेवं ध्रुवमुक्तिरियं मता ॥ १८ ॥ १ भोगेस्य। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy