SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ( २८ ) अम्भोजन्मसमस्तवस्तुवनिताः सेनाधिपाः वाजिनः सर्व्वाः स्वौषधशालय श्वमधुरद्रव्याणितारापतेः ॥ १ ॥ चन्द्रस्य चारस्तद्वर्गे नक्षत्रविषयेषु च । पच्यतेमासमात्रेण षस्मासाभ्यन्तरे च वा ॥ २ ॥ यदि कुमुदमृणालहारगौरस्थितिनियमात् क्षयमेति वर्धते वा । अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः || ३ | इति चन्द्रचरितं नाम तृतीयोध्यायः । 00 चतुर्थोध्यायः । । 10*01 अथ भौमस्य चरितं समासेन विभाव्यते । फलराशिर्धनं तस्य धीररत्नममा भवेत् ॥ १ ॥ युगाब्दे धनलिप्तानां चाटुकालोपि भाजकः । ध्रुवोच्चं कुमुदं विद्याद् भौमस्य घटिकादिकम् ॥ २ ॥ तां हित्वा मध्यमांतस्य रविवच्छेषमाचरेत् । ध्रुवज्ञौ विकलाभिस्तु भुजाफलमुपानयेत् ॥ ३ ॥ तदिहार्धीकृतं गोलवशादेतस्य मध्यमे । योजयेच्छोधयेद्वासौ ध्रुवा प्रथमस्फुटम् ॥ ४ ॥ तञ्चलोच्चात् समुधृत्य विद्यागोलपदं तथा । विधाय पूर्व्ववच्छेषमोजपादफलम्पुनः || ५ ॥ इहाद्यन्ते पदे नियमाद्यन्तज्याभिरानयेत् । मध्ययोः पादयोश्राथ मध्यमज्याभिरानयेत् ॥ ६ ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy