SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( २५ ) श्रेष्ठान् हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पान् नृपान् शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमः ॥१४॥ इति समागमनिर्णयः। आषाढमासे शशिनि स्वासापाढमजापतीम् । प्राप्ते परीक्ष्य प्रसब्दम्बयाल्लोकेशुभाशुभम् ॥ १॥ स्वसातपाढा भेवत्तत्र प्रथमांशैः अवर्षणम् । मुष्टिकारणंतद्वद्वितीये सस्यकीटकृत् ॥ २ ॥ तृतीये वृष्टिमा द्याय चतुर्थे सर्वसस्यकृत् । पञ्चमे तिलमुद्गानांश्लेष्मिकानाश्च वृद्धिदम् ॥ ३ ॥ षष्ठे शारदसस्यानामभिवृद्धिकरम्भवेत् । भक्तं दिनं प्रविष्टे तु दृष्टिरस्ति निरन्तरम् ॥ ४॥ स्वातियोगशिवायेन्दुरपां वत्ससमीपगः । अपां वत्सस्तु चित्रायां समसूत्रमुदस्थितः ॥५॥ इति स्वातियोगः। ---000-------- आषाढयोगे शशिनः सर्वबीजानि दैववित् । पृथक् पृथक् समान्येव तुलितान्यधिवासयेत् ॥ १॥ अधिकं यद्यदन्यत्तु तत्तदब्देभिद्धिभाक् । यद्धीजमल्पतां यान्ति तस्य हानि विनिर्दिशेत् ॥ २ ॥ इत्याषाढयोगः। माजापसेन संयोगे तस्येन्र्दुदक्षिणस्थितः । नेदीयान् वा दवीयान् वा जगतामशुभावहम् ॥१॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy