SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ( १९ ) क्रूराक्रान्ते शरीरे मरुदनलभयक्षुद्भवञ्चाथ नाभौ सस्यध्वंसश्चवित्ते फलदलसुमनोमूलहानिश्च पुष्पे ॥४६॥ इति नक्षत्रवर्गनिर्णयः। भानुनेन्दं कलीकृस प्रतिलब्धा तिथिर्भवेत् । शेषन्तु विकलीकृत्य पुनींचेन ताडयेत् ॥१॥ विवरेण विभज्याप्तमदृष्टतिथिनाडिका । अग्निर्दश्रावमावश्यो नागस्कन्दो दिवाकरः ॥२॥ मातृदुर्गादिशार्थेशः कृष्णो वैवस्वतः शिवः । पञ्चदश्यो शशाङ्कश्च पितरस्तिथिदेवताः ॥ ३ ॥ नन्दा भद्रा जया रिक्तापूर्णा चेति क्रमादिमाः। पक्षयोरुभयोरेव तिथयः स्युः पुनःपुनः ॥ ४ ॥ इति तिथिनिर्णयः। --000------ चन्द्रमर्केन संस्कृय दृष्टो योग उदाहृतः । विधाय पूर्ववच्छेषं योगे भोगहृताः कलाः ॥ १॥ विष्कुम्भः प्रीतिरायुष्मान सौभाग्यं शोभनस्तथा । अतिगण्डः सुकर्मा च धृतिशूलं तथैवच ॥२॥ गण्डो वृद्धिध्रुवञ्चैव व्याघातो हर्षणं तथा । वज्रं सिद्धिर्व्यतिपातो वरीयान् परिधः शिवः ॥ ३ ॥ सिद्धः साध्यः शुभः शुभ्रो ब्राह्मो माहेन्द्रवधृती। स्वनामतुल्याः देवाख्याः योगाः स्युः सप्तविंशतिः॥ ४ ॥ इति योगनिर्णयः। १ दिशात्थेशः। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy