SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ( १८ ) गन्धारिकान् पिङ्गलसिन्धुदेशान् । विमांस्तपादान युतानधनाढ्यान् निम्बद्रुमानधूर्तजनान् नृपांश्च ॥ ४० ॥ पौष्णस्य वर्गः पशुपालकीर काश्मीरनागा वटकङ्कताश्च । वस्तूनि तोयाशयसम्भवानि फलानि बीजानि मधूकरक्षाः ॥ ४१ ॥ पूर्ववयं सानलमग्रजानां राज्ञञ्च पुष्येण सहोत्तराणि । सपौष्णमित्रं पितृ दैवतंञ्च मजापतेर्भश्च कृशी वलानाम् ।। ४२ ।। आदित्य हस्ताभिजिदश्विभानि वाणिज्यकानां प्रवदन्ति तज्ज्ञाः । मूलविनेवानिलवारुणानि भान्युग्रजातेः प्रभविष्णुवृत्तैः ॥ ४३ ॥ सोमेन्दुचिवावसुदैवतानि सेवाजनाः साम्यमुपागतानाम् । साविशाखाश्रवणम्भरण्याश्चण्डालजातेरपि निर्दिशन्ति ॥ ४४ ॥ यद्भिनक्षितिजेन वक्रगतिना तेनैव यहूषितं यन्मन्दास्पदमुल्कया च निहतं यत् स्योपरागश्च यत् । यमोत्कृष्टमुषाकरेण मलिनं यत् स्या कृती व्यक्तया तत्तत्पीडति यत्स्ववर्गमितरं नक्षत्र मारक्षति ॥ ४५ ॥ वर्षस्यात्मा नलादिहितयमिह तथा ऽऽषाढयुग्मञ्च नाभिः साञ्चेत्तत्प्रषूणं पितृभमविहतैरेभिरिष्टं विशुद्धैः । १ पणिग्जनानाम् । २ सर्पाश्चैतप्रसूनम् । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy