SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ( २६६ ) सुधारोहावरोहौ तु पार्श्वयोर्व्यसयात स्त्रियाम् । सुधायास्सप्तमे स्थाने कला क्ष्वेडस्य तिष्ठति ॥ २०३ ॥ आस्थेयत्रामृतमवयवे तस्य खुर्दाविषन । स्तस्मिन् दष्टो यदि च गुलिको नापि न स्यादिधापत् । स्थाने यस्मिन्नहि विषकला मईनं तस्य कुर्याद क्ष्वेडस्थोघ्नं वितरति मृति तक्षदंशश्शुभोऽपि ॥ २०४ ॥ क्ष्वेडे कण्ठगताम्बुदण्डिससुधं ध्यानोपभोगाङ्गले भुक्तश्चेद्विषमप्युदग्रममृतआयेत निर्दोषतः। अस्मन्नैवमहर्निशं बलमनस्तेजोऽङ्गपुष्टयादिभाग् जीवेद् दुःखजरापमृत्युपलितातङ्कादिमुक्तश्चिरम् ॥२०५॥ गुह्यं यदा याति कला सुधाया वश्यन्न भोगेऽपि तदाशु याति। भोगे सुधास्थानविमईचुम्वोऽवश्याय शुक्रक्षरणाय च स्यातू २०६ स्थाने यस्मिन् सा सुधायाः कलास्थे तत्स्थान प्राणान् सन्ततं चिन्तयद्यः । - अन्यमतम् । अङ्गुष्ठाङ्घिकपादसन्धिषु तथा जानूरुगुह्येष्बतो नाभी हृतूकुचकण्ठनासश्रुतिधृगनेत्रे ललाटेऽन्यथ । शीर्षे तिथ्यवसानगा शशिकला प्रारभ्य नृणां स्त्रियां दाक्षिण्ये विचरेत् परामृतकलायाःस्थे विषं सप्तमे ॥ अस्यार्थः । शशिकला चन्द्रकला, प्रारभ्य शुक्ल प्रतिपदारभ्य, नृणां पुरुषाणाम् । दाक्षिण्ये दक्षिणभागे च । स्त्रियां नारीणाम् । वामभागेइति शेषः । अङ्गप्ठे चरणे पादतले, तथा तद्वत्, जानुयुगले, जानूपरिभागे, लिङ्गे, अतः नाभौ, वक्षसि, स्तने, कण्ठे, नासिकायाम, श्रुतिधृक् कर्णः तस्मिन् युगले, नेत्रे, ललाटे, शीर्षे शिरसि, तिथ्यवसानगा तिथीनां अवसानात् गच्छतीत्यर्थः। अमृतकलायाः सप्तमेस्थे सप्तमस्थाने, अपरं विषम् अन्यविषकला, विचरेत् । अमृतकला. पाः सप्तमं स्थानं विषवद्भवतीत्यर्थः ॥ * दिह। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy