SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ( २७०) आयुःपुष्टिश्रीवयास्तम्भसम्पत् तेजोरूपाः शक्तयस्तस्य सन्ति ॥ २०७॥ पथ्याचित्रकङ्गिवेरमुशलीछिन्नाद्भवानां रजः तुल्यांशङ्गुडपाकिम दिनमुखे लेां जनैर्निसशः। वृष्यं पुष्टिकरं जरापलितहत् तेजोवयोबर्द्धनं सर्वव्याधिहरं रसायनमिदं वर्षांपयोगाद्भवेत् ॥ २०८॥ इति रोगध्वंसविधिः इति सङ्कीर्णदशाविधानं नाम त्रिंशोऽध्यायः । इत्यनवमदर्शिनः स्थविरस्य कृतौ दैवज्ञकामधेन्वां मङ्गल्यविधानप्रकरणं नाम तृतीयम् । -*विश्रामद्वीपभूमिर्ग्रहचरितफलग्रन्थसिन्धूपगाना मादेशग्रन्थचिन्तातपविवशधियां निस्तस्वर्गगङ्गा । भास्वद्रत्नावलीयं विविधविधिमयालङ्कतौ सस्पृहाणां सन्तुष्टयै कस्य न स्यात् सुचिरमनुश्रुता दैववित् कामधेनुः ॥१॥ ग्रहगणितविधानं तत्फलं जातकाख्यं विधिमपि च निमित्तं सत्क्रियाणां विधानम् । स्पृहयितुरलमेके नैव शास्त्रेण वेत्तुं परिलघु लिखितेयं दैववित् कामधेनुः ॥ २ ॥ इत्यनवमदार्शना स्थविरेण कृता दैवज्ञकामधेनुः समाप्ता । --00 शिवमस्तु । १ पाकितं ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy