SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ( २५६ ) श्यावश्च श्लेष्मपित्तो वमनमश्रुगलं रोमकूपादिषु स्यात्॥८७॥ दृक्फुक्ला विकृतं समायुवदनं भ्रान्तिःशनैः षष्ठतो वर्गाद्यन्ततले च देशमुदकोषेकानरोमोगमः । कीलालोत्प्लवनन्तताड़नपदं यष्टा न शस्त्राक्षता द्रक्ताविष्करणञ्च यस्य नियतं नष्टःस मृत्युं गतः ॥ ८८ ॥ एतान्येवं सम्यगालोच्य सर्वानुच्चैःसाध्यं दष्टमासाद्य विद्वान् । अव्यग्रात्मा तचिकित्साः विदध्या यानमन्त्रैरौषधैश्चात्मसिदैः* ॥ ८९ ॥ भृगौ दण्डिनि जीवाख्ये साध्यं हसबकोशगे। तन्नामार्णावृते चन्द्र च्छन्ने भूसअनि न्यसेत् ।। ९० ॥ कण्ठे सुधाव्यविन्दुं भ्रमध्ये विन्दुञ्च चिन्तयेत् । कार्यादौ जीवरक्षेयं बन्धखण्डेति भाषणाव । अथवा चिन्तयित्वैव मन्त्री मन्त्रमिमं जपेत् ॥ ९१॥ ओं नमो भगवते नीलकण्ठाय ठठ ॥ साज्यः शक्रदृशः पेयाः सपिर्वा जीवरक्षणम् । अयित्वा करजाईत्वचं दष्टपरीक्षणे ॥ फणी स्यान्मधुरो तिक्तो राजिलो मण्डली कटौ ॥ ९२॥ पुरःपादो गतस्तावत् पारःपदचतुष्टयम् । अलापुतैलसंयुक्तो मृतसञ्जीवनं वरम् ॥ ९३ ॥ कररागवीजनिषपुसिताथवा वरकन्यका हरितमजरी तथा ॥ पृथगेव मूत्रकृतपाननस्यतो विषमुद्वरन्ति किमु योगसम्भवात्॥९४ देवदालिदलं मूलं बीजकोषञ्च पेषयेत् सेवनाभ्यङ्गपानादि योगः फणिविषापहः ॥९५ ॥ १ पश्यतां ॥ २ यष्टानशस्त्रक्षता ॥ ३ छन्नेधू सद्म ॥ * सिद्धौसत्यां ॥ । भूसाविन्यसेत् ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy