SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ( २४३ ) उन्नेयं तच्च यात्रायामनुरुपवशादिह ॥ ४१ ॥ क्रोशादूर्ध्वं गमनविरुतं निष्फलं माहुराय स्तत्रानिष्ठे प्रथमशकुने मानयेत् पञ्चपदा | प्राणायामान्नृपतिरश्शुभे पोडशैतान् द्वितीये प्रयागच्छेत स्वभवनमधुना यद्यनिष्ठं तृतीये ॥ ४२ ॥ इतियात्रा विधिः । :0: प्राच्यां प्राश्य घृतं गच्छेद्दक्षिणञ्च तिलौदनम् । मत्स्यभोजी व्रजेत्पश्चात् सौम्यं पायसभोजनम् ॥ ४३ ॥ अभिन्नभाषाः सतिलाश्च तण्डुलाःगवां दधि क्रव्यमफेनसम्भवम् । फलञ्च मार्ग रुधिरं पटोलकं प्रतञ्च सापि पिशितं तिलोदनः ॥ ४४॥ षष्टिकान्धश्च शाकञ्च प्रियङ्गुञ्चित्रभोजनम् । आमलक्यं कुलत्थाञ्च माक्षिकं सर्पिरेव च ॥ ४५ ॥ मूलान्यम्बुनि सक्तुर्वा शालि निश्राववारि च । वीजपूरं तिलान्नञ्च मधु शर्करया युतम् । वाराहं पिशितं क्षीरमश्विन्यादिषु भक्षयेत् ॥ ४६ ॥ यूपं दधि तथा लाजां वटकं पायसं तिलम् । पिष्टश्चैव तु वाराणामशनाय प्रकीर्त्तितम् ॥ ४७ ॥ नन्दायां सान्नशाकञ्च भद्रायां गव्यपायसम् । धूपं जयायां सक्तूनां रिक्तायाश्च गुलोदकम् । पूर्णायां केन्दकुल्माषं भुक्का गच्छन् सुखं व्रजेत् ॥ ४८ ॥ अर्कस्य पत्रं मधु तण्डुलोदकं घृतं यवागुश्च भविष्यभोजनम् । सौवर्ण्यमम्भो मधु बीजपूरकं तोयञ्च गोमूत्रमथो यवाश्च ॥ ४९ ॥ * रेके । १ कन्दकुष्माषम् Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy