SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ( २३९ ) भौने धान्यानि सर्वाणि पत्राण्यश्ममयानि च । गृहीत्वा मासषट्केन विक्रेता लभते फलम् ॥ ७९ ॥ इतिवाणिज्यविधिः। इत्युपक्षयदशाविधानं नामाष्टविंशोऽध्यायः । एकोनत्रिंशोऽध्यायः । अतःपरं वीरदशाविधानं प्रणीयते पाच्यमतानुकूलम् । सर्वत्र यात्राविधिरत्र भक्ष्या: योगाश्च तवाहितसिद्धयःस्युः ॥१॥ तारकाःसप्त सप्तैव पादोनाःबहुलादयः । क्रमशो वितद्वारं पूर्वाद्ये दिक्चतुष्टये ॥२॥ अश्वयुकपुष्यमुष्णांशुरनुराधेति तारकाः। चतस्रःसर्वदिक्षवेव वितद्वारसम्मताः ॥ ३ ॥ हस्ततिष्याश्वयुङमैत्रश्रविष्टान्येन्दुविष्णवः।" एता:स्युस्तारका वाष्टौ सर्चयात्रासु शोभनाः॥४॥ त्रीणि पूर्वाणि चित्राहियाम्येन्द्रपवनामयः। सशपितरःसर्बयात्रामु परिवर्जिताः ॥५॥ पुण्यार्कमित्रतुरगाः प्रागादिषु सुशोभनाः । शुक्रज्ञचन्द्रजीवानां वारा मागादिशोभनाः ॥ ६॥ विहाय दिकपतेराः सर्वे सर्वत्र शोभनाः । इति व्याचक्षते केचित् सर्बत्र परिघं सजेत् ॥ ७ ॥ १ तोहित सिद्धयःस्युः। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy