SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ( २३० ) स्वमध्यद्विगुणा यामाः सर्व्वे ते हेमनिर्मिताः । मुखे विस्तीर्यमानास्ते क्रियमाणेषु शोभानाः ॥ १५४ ॥ राज्ञः पञ्चशिखं पट्टे त्रिशिखं पुत्रभार्य्ययोः । सेनापतेरेकशिखं शिखाविहितोऽपरम् ॥ १५५ ॥ अङ्कः समाकुलं प्राप्तो हर्त्ता जीवितराज्ययोः । मध्ये विष्फुटितस्त्याज्यः पार्श्वे विष्फुटितस्तथा ॥ १५६ ॥ यवमानेन पट्टेषु चतुर्वर्गविधि जंगुः । सम्भोक्तुरनुकूलोऽयं पट्टो विजयवर्द्धनः ॥ १५७ ॥ इति पट्टविधिः । पञ्चादशाङ्गुलमितः प्रवरः कृपाणः । प्रोक्तः पुराणनिपुणैरधमस्तदर्द्धम् । अङ्कःसमाङ्गुलगतः शुभरुपकश्चे दिष्टाहवस्त्वित रथा विपदं विधत्ते || १५८ ॥ काणते मरणं काण्डे पराजयश्चापवर्त्तिते कोशात् । स्त्रयमुद्गीर्णे युद्धः ज्वलिते विजयो भवेत् खड्गे ॥ १५९ ॥ नाकारणेन व्रणयन्न वदेच्च मूल्यं पश्येन्न तत्र वदनं न विघट्टयेच्च । देशेन तस्य कथयेत्प्रतिमानयेच्च नैव स्पृशेन्नृपतिरमियतोऽसि यष्टिम् ॥ १६० ॥ इति खड्गविधिः । 000 इत्युपभोगदशाविधानं नाम सप्तविंशोऽध्यायः ॥ १ अङ्कस्सावाङ्गुग्रोक्तो । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy