SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ( २२९ ) लौहे पाने तण्डुलान् कोद्रवाणां शुक्तौ पत्का लोहचूर्णेन सार्द्धम् । लिप्त्वारुक्षे मूर्ध्नि शुक्त्याम्बु केशे दत्वा तिष्टे वेष्टयित्वार्द्रपवैः १४४ याते तृतीये पहरे विहाय दद्याच्छिरस्यामलकमलेपम् ।। प्रच्छाद्य पत्रैःप्रहरद्वयेन प्रक्षालनं कार्यमुपैति शीर्षम् ॥१४॥ पश्चाच्छिरःस्नानसुगन्धितैलैल्लौहाम्लगन्धान शिरसोपनीय । हृद्यैश्च गन्धैर्विविधैश्च धूपैः सनिर्विशेद्राज्यमुखं पियाभिः॥१४६॥ इति भूषणविधिः। - -000-- विरक्तचेष्टा भ्रकुटी मुखत्वं पराङ्मुखत्वं कृतविस्मृतिश्च । असम्भ्रमो दुष्परितोषतांच तादष्टमैत्री परुषञ्च वाक्यम् ॥१४७॥ मुस्पृष्टमालोक्य दुनोति गावं करोति गर्व न रुणीद्ध यान्तम् । चुम्बादिरामे वदनप्रमाष्टिः पश्चात्समुत्तिष्टति पूर्वमुप्ता ॥१४८॥ इमास्तु विद्यादनुरक्तचेष्टा प्रियाणि ब्रूते च धनं ददाति । विलोक्य संहृष्यति वीतरोषः प्रमाष्टि दोषान् गुणकीर्तनेन ॥१.४९ तन्मित्रपूजा तदरिष्टमैत्री कृतस्मृतिःप्रोषितदौर्मनस्यम् । स्तनौष्ठदुनैरुपगृहनश्च स्वेदोऽथ कम्पम्प्रथमाभियोगे ॥ १५० ॥ यस्यामनूनामनुरक्तचेष्टां निरीक्षते तत्र रमेत धीमान् । सा चेत् पराधीनवधून तत्र रमेत लोकद्वयद्धिमिच्छन् ॥१५॥ इति स्त्रीविधानम् । मध्येऽष्टाङ्गुलविस्तीर्ण पढें राज्ञःशुभावहम् । महिष्याःसप्तविस्तीर्ण युवराजस्य षडङ्गुलम् ॥ १५२॥ चतुरङ्गुलविस्तीर्ण पहं सेनापतेर्भवेत् । द्वाभ्यां प्रसादपदं स्यात् पहुं पञ्चैवमीरितम् ॥ १५३ ॥ १ स्थानाष्टद्रतैः । २ लोकबायवृद्धार्मच्छन् । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy