SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ( २२८ ) अन्तनिगूढमलिना कृतिकेशधातुयुक्तं समस्तजनदुःखवधाय रत्नम् ॥ १३४ ॥ यत् स्निग्धमम्भसि क्षिप्तं लघुप्रतरनिश्चयम् । अदृष्टं विदृतं वज्रमवशसरिपापहम् ॥ १३५ ॥ वज्रं न किञ्चिदपि धारयितब्यमेव पुत्रार्थिनीभिरबलाभिरुषन्ति तज्ज्ञाः । शृङ्गाटकत्रिपुटधान्यकवस्थितं यत् श्रोणीनिमञ्च शुभदं तनयार्थिनीनाम् ॥ १३६ ॥ एकावला नाम यथेष्टसङ्ख्या हस्तप्रमाणा मणिविप्रयुक्ता। संयोजिता वा मणिना तु मध्ये सा यष्टिरुक्ता सकलेन भोज्या ॥ १३७ ॥ निवृत्तस्य हि विप्रस्य नेष्टमाभरणं सदा। यज्ञकुण्डलतःशेषं शेषस्य सकलं शुभम् ॥ १३८ ॥ चतुर्वर्गविधानेन भूषणं मुकुटादिकम् । नामजन्मक्षयोरिष्टं धारयेद्धरणोपतिः ॥ १३९ ॥ सौभाग्यं वकुलेऽथवापि ककुभे सर्जे च कुन्दे यशः । पाटल्यां समितं जने च पटुतामाधुर्यमाम्लातके । निर्गुण्ड्यामाप रोगशोकहरणं जम्वाम्रयोःपाटवम् पुन्नागे विजयो जयश्च तिलके नागे तथोदुम्बरे ॥ १४० ॥ उदङ्मुखं प्राङ्मुख एव वासौ जोषं यथेष्टं विनिमार्ण्य दन्तान् । जलाजलौ शीतगुमण्डलस्थं ध्यात्वा जपित्वा च तुरीयमुच्चैः १४१ प्रक्षाल्य बक्त्रं विधिवद्विधिज्ञो ध्यात्वाथ देवं व्यनुलिप्य तैलैः । देहन्ततो जप्तशुभञ्जनेन व्यभ्यञ्ज्य नेवं सकलं प्रियं स्यात् १४२ तुल्यस्त्रियोगं प्रकरोऽतिरागं रागक्षयं पूंगफलातिरिक्तः। चूर्णाधिको वक्त्रविकारगन्धिःपवाधिक साधु करोति गन्धम्॥१४३ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy