SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ( २२७ ) शितांशुगुलम्भवेद्राज्ञां शयनं विजयप्रदम् । नवतिश्च सकृद्विस्त्रीः षडूनशयनासनम् । क्रमेण युवराट् मन्त्री वलनेत्रपुरोधसाम् ॥ १२५ ॥ भोक्तुश्च पादवैकल्यमेकस्यिन् निम्नमस्तके । द्वयोर्न जीर्यते चानं त्रिचतुर्पु वधागमः ॥ १२६ ॥ द्रुमेणैकेन शस्तः स्याद् द्वाभ्यां शस्ततरस्तथा । त्रिभिरात्मजद्धिःस्याच्चतुर्भिश्च यशोधनः ॥ १२७ ॥ पञ्चभिःपञ्चतां याति षट् सप्ताष्टमहीरुहैः । जायते वंशविच्छेदः घटिते शयनासनेः ॥ १२८ ॥ त्रिवितस्तिस्तु विस्तारो मध्यमस्यङ्गुलोतरः। वरिष्टःशयनस्योक्तो दैर्घ पञ्चवितस्तिकम् ॥ १२९ ॥ मध्यम तद्वारिष्टं स्यात् पुनःपञ्चाङ्गुलोत्तरम् । सर्वीयशयने ज्ञेयावेवमायामविस्तरौ ॥ १३० ॥ पादोत्सेधो वरिष्टःस्यादोत्तरीवतस्तिकः । तद (पहारेण मध्यमश्चाधमो मतः ॥ १३१ ॥ स्वोच्चो यस्य चतुर्थोंशः पञ्चमो वास्य विस्तरः । एवं शयनपादे स्याद्विस्तारायामलक्षणम् ॥ १३२॥ कुलज्यष्टाश्च ये पूज्या जातिविद्यावयोऽधिकाः। तेषामभिभुखनैव सेवेत शयनासनम् ॥ १३३ ॥ इतिशयनाशनविधिः। --000-- यत्काकपादकलुषोत्तरर्शकराणुविद्धश्च शीर्णमथवा द्विगुणश्रियुक्तम् । १ जीर्य्यते चार्णम् । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy