SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ( २१६ ) मध्यं दिनगते भानौ मत्स्यषुच्छावतारिणी। शङ्कुच्छाया 'मुपातव्या शकुनैव यथांशकम् ॥३५॥ विषुवव्यङ्गुलं नाम तदेतत् परिकीर्तितम् । अङ्गुलं द्वितयं तत्र पदमीयाभिधीयते ॥ ३६ ॥ यवमर्धाष्टकं ज्ञेयमङ्गुलम्मध्यमस्य तु । पुंसो दक्षिणहस्ते तु मध्यमामुलसम्भवन् ॥ ३७ ॥ मध्यपळपि वा ज्ञेयं वितस्ति द्वादशाङ्गुलम् । हस्तो वितस्ति द्वितयं दण्डःस्यात्तचतुष्टयम् ॥ ३८ ॥ ग्रामादौ दण्डमानं स्याद्धस्तमानं ग्रहादिषु । शयनासनश्च खट्वादौ विद्यादङ्गुलमानकम् ॥ ३९ ॥ भूषादौ यवमानश्च विज्ञातांशो नियोजयेत् । दैर्घमाहृस विष्कम्भैश्चतुर्वर्ग ततो नयेत् । ४० ॥ अष्टने च त्रिनैः शिष्टं नक्षत्रन्तुरगादिकम् । कर्तुर्नामर्शजन्मविरुद्धं वास्तु वर्जयेत् ॥ ४१ ॥ अष्टने भानुना शिष्ट आयः स्यात्व्ययतोऽधिकः । त्रिघ्ने मनुहृते शिष्टो व्ययःस्यात् किञ्चिदायतः ॥ ४२ ।। नक्षत्रेष्वष्टशिष्टन्तु व्यय इसपरे जगुः । त्रिने वाष्टहृते शिष्टं योनयो ऽष्टौ ध्वजादयः॥४३ ॥ ध्वजो धूमो हरिश्चागो खरश्चेभश्च वायसः । ध्वजमोगजसिंहेषु वस्तु वृद्धिकरं मतम् ॥ ४४ ॥ ओजयोनियुतं यत्स्याययादायाधिकञ्च यत् । कर्तुस्तारानुकूलं यत् तद्भवेद्वास्तु वृद्धिदम् ॥ ४५ ॥ इदं लक्षणमुद्दिष्टं वशिष्टेन महर्षिणा । केचित् षड्वर्गमप्याहुवर्वोत्तरावयवो यथा ॥ ४६॥ १ प्रमातव्या । २ वात्तंरथ्यावचों यथा । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy