SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ( २१५ ) वासवादिक्षणं पञ्च कौलवं करणं शुभम् । विष्टिवानि शेषाणि मध्यमानि विदो विदुः ॥ १२२ ॥ वुधार्कजीवशुक्राणां वारवर्गादयःशुभाः। अधिराजेन्दुयोगाश्च शुभा राजाभिषेचने ।। १२३ ।। त्रिलाभशत्रुगाःपापाः चाष्टमं शुद्धमिष्यते । धनस्थानञ्च संशुद्धं वशिष्टेन प्रकीर्तितम् ॥ १२४ ॥ कौलवे करणे ज्येष्ठायोग जीवनवांशके। सूर्य्यवारे गुरोर्लग्ने चन्द्रयोगे समागते ॥ १२५ ॥ नानामङ्गलघोषेण सदैवज्ञःपुरोहितः ।। मन्त्रेण विधियुक्तेन महीन्द्रानभिषेचयेत् ॥ १२६ ॥ सर्चरत्रमयं हैम मुकुटं धारयेत्तथा । राजचिह्नानि सर्वाणि सेवेत धरणीपतिः ॥ कृताभिषेको भुजीत शृणुयाद्धर्मपद्धतिम् ॥ १२७ ॥ अतीतस्य नरेन्द्रस्य महामासं पुरोधसम् ।। *महिषी वाजिनागञ्च दैवज्ञञ्च विवजयेत् ॥ १२८ ॥ दैवज्ञमभ्यर्च्य पुरोधसञ्च धनैरनेकैजनमचनश्च । दत्वा प्रजानामभयञ्च राजा कुर्वीत कारागृहमोक्षणश्च ॥१२९॥ इतिराजाभिषेकावधिः। इतियौवनदशाविधानं नाम षड़विंशोऽध्यायः । सप्तविंशोऽध्यायः। -------::संक्षेपतः समुपभोगदशाविधानं वक्ष्यामि साम्प्रतमिह प्रकटीकृतास्तु । * तुरङ्गमञ्च मातङ्ग महिषिञ्च विसर्जयेत् । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy