SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ( २१२ ) स्वमनोरथसिद्धयर्थं नानावलिविधानतः । जपान्मदनगायत्र्यां कुर्यान्मनसिजार्चनम् ।। ८९ ॥ ॐनमोमदनाय वीतमहेकामदेवाय धीमहे त्वंनोमदनप्रमोदाय स्वाहा हरिद्रामलकं मुस्ता तुलसी विल्वपल्लवम् । दुर्वातण्डुलसिद्धार्थ क्रपरं पद्मकेशरम् ॥ ९ ॥ एभिःप्रमाष्टि गात्राणि चत्वारिंशदिनानि या । सप्तकृत्वं प्रतिदिनं सा कन्या प्राप्नुयात्पतिम् ।। ९१ ॥ एतदुद्वर्त्तनं श्रेष्ठं श्रीकरं व्याधिपापहृत् । यदुक्तं कन्यकायास्तु तद्वरस्यापि शास्यते ॥ ९२ ॥ मेषमत्स्यकुलीराचं हित्वा मासचतुष्टयम् । शेषास्तु शुभदा मासाः सौरा:परिणये सदा ॥ ९३ ॥ कुम्भमासश्च नेच्छन्ति केचिद्गुरुदृशोज्झितम् । उदाहकाले सम्भाव्या ग्रहाणामनुकूलता ॥ ९४॥ वीण्युत्तराणि परमेष्टिशशाङ्कमूलं पुष्पाश्विगन्धवहीतग्मकरानुराधा । वद्धिष्णुभद्रतमभावयुतामृतज्ञ युक्ताःशुभाः परिणये चिरमावहन्ति ।। ९५ ॥ मृत्युञ्च दारिद्रमसद्गुणत्वं विरूपतां वैरमथापि दीक्षाम् । करोति शीतांशुरिनादियुक्तं कुमारिकायाः न चिराद्विवाहे॥ केचिदिच्छन्ति जीवेन बुधेनापि समागमम् । शशङ्कस्य शुभांशश्च शुभवर्गमुपेयुषः ॥ ९७ ॥ पर्वरिक्ताष्टमीविष्टिपक्षच्छिद्रविज्जिताः: तिथयः सद्ग्रहाणञ्च वारवर्गोदयाःशुभाः ॥ ९८ ॥ जारसक्ता च दुर्वृत्ता कुलद्रयविवद्धिनी । कुलटा पुत्रहीना च पतिमातुलपूजनो ॥ ९९ ॥ * क्षेत्रस्य मूल मात्येन । * विदमहे । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy