SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ( २०६ ) सार्पाच्चतुष्कं याम्यञ्च रौद्रं त्वाष्ट्रात त्रिकं जलम् । विश्वेन्दुवासवाः पुंसः स्त्रीलिङ्गाः समुदाहृताः ॥ ५८ ॥ सौम्यवारुणमूलानि नपुंसकदिनानि हि । उभयत्रावशिष्टास्तु पुंलिङ्गास्तारका दश ॥ ५९ ॥ पुंसि पुंलिङ्गतारा चेव स्त्रियस्त्रीलिङ्गभं यदि । उत्तमं विपरीते स्यादधमो मध्यमोऽन्यथा ॥ ६० ॥ इतिलिङ्गनियमः । 000 ब्रह्मक्षत्रियविट्शूद्रानुलोमप्रतिलोभकाः । अश्वाद्याशूशततारान्ताः पौनः पुन्येन कीर्त्तिताः ॥ ६१ ॥ शेषास्त्रयस्त्रिवर्णानामेकजातौ शुभं मतम् । मध्यमं भिन्नजातौ स्यादधमं प्रतिलोमके ।। ६२ ।। इतिजातिनियमः । › alleg मरीचिश्च वशिष्टश्चाप्यङ्गिराश्चात्रेिव च । पुलस्त्यः पुलहश्चैव क्रतुश्चेति महर्षयः ॥ ६३ ॥ अश्विन्यादिषु ताराषु साभिजित्सु यथाक्रमम् । चतुर्भिर्मण्डलय्योज्यः भुनयोगोऽत्रयोगतः ॥ ६४ ॥ दम्पत्योर्जन्मनक्षत्रमेकगोत्रे भवेद्यदि । प्रायशः कलहाय स्याद् भिन्नगोत्रे शुभावहम् ॥ ६५ ॥ इतिगात्रनियमः । भेरुण्डः पिङ्गलः काकः कारण्डश्च शिखावलः । अश्विन्यादिषु विज्ञेयाश्चत्वारः पञ्च लाभिनः ॥ ६६ ॥ २७ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy