SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ( २०८ ) मूर्द्धस्थितास्त्रयस्तव चित्रावमुहिमांशवः । इसवं क्रमशो ज्ञेयाः सप्तविंशतितारकाः ॥ ४९ ॥ दम्पयोस्तारकाबन्द्रमेकरेखागतं यदि । तदा महाभयं विद्याद्रेखान्तरगतं शुभम् ॥ ५० ॥ पादवेधे च पान्थत्वमुरुवेधे च योगना । नाभिवेधेऽप्यपुत्रत्वं वाहुवेधे दरिद्रता ॥ ५१ ॥ मूर्द्धवेधे भवेन्मृत्युरेवमाह वृहस्पतिः । केचिद गर्गादयः प्राहुः सर्वत्र मरणं ध्रुवम् ॥ ५२ ॥ इति रज्जुनियमः। मरुद्विधिर्वह्नियमेन्द्रदश्रराधानुराधा खलु पूर्वसूवे । हरीशविश्वादितिचन्द्रशक्र चित्राभिमूलाक्षितयोद्वितीयं ॥५३॥ उत्पान्यभाग्याय॑महस्तपौष्ण सजैकपाद्वार्द्धिमधास्तृतीये । एकत्रमूवे प्रतितन्नशस्ता जन्मक्षयुग्ये मिथुनस्य वेधः ॥५४॥ पूर्वत्र सूत्रे मरणं द्वितीये गर्भक्षयोऽन्यत्र धनप्रणाशः। एवं विवाहे विधिवद्विदध्याच्छुभाशुगं वेधकलक्षणेषु ॥५४॥ इति वेधकनियमः। पृथिवी वारिहृत्भूकपवनाकाशभौतिकाः । ताराभूततुवाणर्तुपञ्चकस्तुरगादिकाः ॥५५॥ दम्पयोर्जन्मनक्षत्रमेकभूते शुभावहम् । प्रीतिकृन्मित्रभूते च वैरिभूते विनाशकृत् ।। ५६ ॥ जलाग्निभूते नाशःस्यान्मित्रञ्चवायुतेजसी । सर्वत्रैव नभोभूते न विरोधाय कल्प्यते ॥ ५७॥ इतिभूतनियमः। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy