SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ( २०७ ) विनाषष्टाष्टमं तेषु शेषश्चेदेकनायकः। दम्पयोः शुभमित्युक्तं सारस्वतमते पुनः ॥ ४० ॥ राशियदि च दम्पसोस्तृतीयैकदशौ शुभौ। कुटुम्बद्धिदौ स्यातां यदि चाष्टमसप्तमौ ॥ ४१ ॥ इतिराशिनियमः। सुहृदी यदि दम्पयोर्भवने यौ हिताय तौ। मध्यमौ मध्यमौ प्रोक्तो वैरिणौ वैरिकारणौ ॥ ४२ ॥ इतिराश्यधिपतिनियमः । मेषस्यालिहरीवश्यं वृषे कर्कटतौलिनौ । यमस्य कन्यकावश्यं कविनश्चापदृश्चिकौ ॥ ४३ ॥ तुला सिंहस्य कन्यायां यममत्स्याबुदीरितौ । यूकस्य मृगपार्थोना वलिनः कर्कटो भवेत् ॥ ४४ ॥ चापस्य मीनो नकस्य मेषकुम्भाबुदीरितौ। मेषःकुम्भस्य वश्यं स्यान्मीनस्य मकरो भवेत् ॥ ४५ ॥ अभिन्यामानसोख्यानां दम्पसोर्वश्यराशिभिः । ततोऽवश्यमवश्येन विवाहेषु विचारयेत् ॥ ४६ ॥ इति वश्यनियमः । -----000--- पादस्थिता मघामूलपौष्णाश्वीन्द्रभुजङ्गमाः । ऊरुस्थिता यमेज्याप्यमित्रोपान्सभगायाः॥ ४७ ।। नाभिस्थिता विशाखादिसाय॑माजाग्निविश्वकाः । वाइस्थिता हरिब्रह्मशिवार्काम्बुधिवायवः ॥ ४८ ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy