SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ( २०६ ) आदिसहस्तश्रवणाश्वितिष्यमित्रार्य्यममांष्टपदानि पुंसः । षण्डस्य भूलं शतभञ्च सौम्यशेषास्त्रियः षोडशतारकाः स्युः ३१ स्त्रीपुंसोः स्वस्वनक्षत्रं विवाहे शुभसाधनम् । मध्यमः पण्डयोगःस्याद् वैपरी विरोधकृत् ॥ ३२ ॥ इति पुन्नक्षत्रम् | 000 वार्तमेतदशास्त्रज्ञैः कथञ्चित् परिकल्पितम् । त्रयोदशदिनादुर्द्ध स्त्रीदीर्घ शुभमिष्यते ॥ ३३ ॥ इति स्त्रीदीर्घनियमः । तुरङ्गमश्च मातङ्गो मेषी सर्पश्च पन्नगी । विडालश्च वस्तश्च मार्जारी मूषिकाखवः ॥ ३४ ॥ वृषभो महिषी व्याघ्री लुलायो व्याघ्रकामिनी । मृगी कुरङ्गी च शुनी कपिर्धेनुः प्रवङ्गमः ॥ ३५ ॥ नारी च सारमेयश्च नरश्च वृषभस्तथा । करिणीति क्रमादेता योनयश्चाश्विभादितः ॥ ३६ ॥ दम्पत्योरेकयोनित्वं सम्पत्रै निर्दिशेदुधः । मध्यमं भिन्नयोनित्वं दोषकृच्छत्रुयोनिता ॥ ३७ ॥ स्वनक्षत्रसमुद्दष्टं साधितं योनिमेव च । नाद्यान्नपीडयेन्निसमायुष्कामी बुधो नरः ॥ ३८ ॥ इति योनिनियमः । 000 द्विचतुर्दशषष्टैश्च द्वादशाष्टमराशिभिः । विना शेषा हिताय स्युरन्योन्यममृतोपमाः ॥ ३९ ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy