SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ( २०५ ) शुभाशुभमिति ज्ञात्वा प्रश्नकेन्द्रेण दैवीवत् । अतःपरं दिनादीनि क्रमादेव निरुपयेत् ॥ २५ जन्मसम्पद्विपतक्षेमः प्रसरिः साधको वधः । मित्रं परममित्रञ्च जन्मादिः पुनःपुनः ॥ २६ चरक्षमनुकूलञ्चेत् शुभं स्त्री जन्मतारकात त्रिजन्मताराः क्रमशश्चोत्तमाधममध्यमाः ॥ २७ इतिदिननियमः। *सौम्यादिभत्रयमरुत्तुरगान्यहस्ता मिवान्त्यविष्णुसहितानि नवामराणाम् । पूर्वोत्तरत्रिकयमेशविधातृभानि पाहुनृणामितिभुवामपराणि तज्ञाः ॥ २८ ॥ बहुशुभविधिरेकजातिभे स्यात् नरसुरमे यदि मध्यमन्तु नश्यात् । असुरसुरगणे विनाशयोगोऽ दितिसुतमानुषभे च सर्वनाशः ॥ २९ ॥ इति गणनियमः । ----- 000-- चतुर्थसप्तमःश्च दशमः त्रयोदश। षोडशे कूनविंशर्स द्वाविंशत्पञ्चविंशभं । सप्तविंशति नारीभान्माहेन्द्रः शुभमेधते ॥ ३० ॥ इति माहेन्द्रनियमः। --000-- * सौम्यादितिद्वय ।। चतुर्थतश्चतुर्थञ्चेत् कन्यकक्षान् पुनः पुनः । पुरुषार्स शुभं विद्या दन्यथा सर्वनाशनः । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy