SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ( २०२ ) ब्रह्मविष्णुमहेशाश्च जीवभास्करतारकाः। विदोषास्तिथयश्चात्र चरलग्नञ्च पूजितम् ॥ ७४ ॥ ऋक्षेपूर्ध्वमुखेष्वेव चरलग्ने शुभोदये । शुभवारेषु होरायां श्मश्रुकेशविवर्धनम् ॥ ७५ ॥ केशरं वृहतीमूलं गोजीयष्टिकणोत्पलम् । साजाक्षीरं सतैलं तन्मृक्षणं रोमजन्मकृत् । शीर्य्यमानेषु केशेषु स्थापनञ्च भवेदिदम् ॥ ७६ ॥ तैलं वाचा शिलातालमञ्जिष्टाभिः मुसाधितम् । हरेदस्थानजन्मानि रोमान्युन्मूल्य लेपतः ॥ ७७ ॥ इति गोदानविधिः। --000- -- इति शिक्षाविधानं नाम पञ्चविंशोऽध्यायः । षविंशोऽध्यायः। --- ------ पाच्यैःप्रणीतमधुना खलु तन्त्रजातं संहृस यौवनदशाविधिमारभिष्ये । सङ्कीर्तितोऽत्र वलि ग्वलिदानपूर्व प्राणिग्रहश्च नरराजमुताभिषेकः ॥ १ ॥ विवाहोचितनक्षत्र दम्पसोरनुकूलके । मुमुहुर्ते शुभे वारे प्रशस्तविहगोदये ॥ २ ॥ पूर्वपक्षे च पूर्वाह्ने पूर्वयामाईके बुधः । स्नातःशुचि सरितीरे देवतायतने ऽपि वा ॥ ३॥ गोमयैर्मण्डलं कुर्यात् समन्तात् पञ्चहस्तकम् । कल्पयेत्स्वस्वचिह्न दिकपालान दिक्चतुष्टये ॥ ४ ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy